Book Title: Samyaktva Rahasya Prakaranam
Author(s): Siddhasensuri, Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
* विषयनिर्देशिका :
तदभाववतो बाह्यानुष्ठानस्य वैयर्थ्यम्प्ररूपयन्नाह* भावार्थ:
સમ્યકત્વની અવિદ્યમાનતામાં બાહ્ય-અનુષ્ઠાન વ્યર્થ છે એવી પ્રપણા કરતાં કહે છે કે* मूलम् :
अंधारनिच्चिों पिव सव्वदेहोवट्टणं जहा विहलं ।
तह सम्मत्तेण विणा सयलं बझं अणुढाणं ॥५३॥ * छाया :
अन्धकारे निचितमिव सर्वदेहोद्वर्तनं यथा विफलम् ।
तथा सम्यक्त्वेन विना सकलं बाह्यमनुष्ठानम् ।।५३।। * गाथार्थ :
અંધકારમાં કરેલો દેહનો સકળ શણગાર જેમ વિફળ છે તેમ સમ્યક્ત્વના અભાવમાં કરેલાં બાહ્ય અનુષ્ઠાનો દ્રવ્ય અનુષ્ઠાનો સંપૂર્ણ વિફળ છે. //પા * 'बोधिपताका' वृत्तिः : ___ अंधारेति । ‘सम्मत्तेण विणा' सम्यक्त्वस्याऽभावे परमार्थतस्तदाभिमुख्यस्यांऽप्यभावे । ‘सयलं बझं अणुट्ठाणं' समस्तं बाह्याऽनुष्ठानं यथा गुरुकुलवासक्सतिः, पञ्चप्रहराऽध्ययनम्, विकटस्तपोविधिः, उग्रा विहारचर्या, मल-मालिन्यधारणमित्याद्यपरमपि । 'अंधार निच्चिअं सव्वदेहोवट्टणं पिव विहलं' तमसां प्रचारे ललिताऽपि देहभूषा यथा विफला तदिव मिथ्यात्वतमोव्याप्ते मनसि जिनोक्तं बाह्यानुष्ठानं व्यर्थमेव,
यदुद्गीर्णम्पञ्चमगणधरैः सूत्रकृदङ्गे, जे याऽबुद्धा महाभागा वीरा असम्मत्तदंसिणो । असुद्धं तेसिं परबूतं अफलं होइ सव्वसो ॥२२॥ जे य बुद्धा महाभागा वीरा सम्मत्तदंसिणो । सुद्धं तेसिं परकुंतं सफलं होइ सव्वसो ॥२३॥५३॥
१५४
'बोधिपताका' टीकया विभूषितं

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194