Book Title: Samyaktva Rahasya Prakaranam
Author(s): Siddhasensuri, Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
सम्यक्त्वं परमो दीपः सम्यक्त्वं वरसारथिः । सम्यक्त्वं परमो बन्धुः सम्यक्त्वं वरभूषणम् ॥३८।। सम्यक्त्वं परमं दानं सम्यक्त्वं परमं तपः । सम्यक्त्वं परमं शीलं सम्यक्त्वं वरभावना ।।३९।। सम्यक्त्वं परमो देवः सम्यक्त्वं परमो गुरुः ।
सम्यक्त्वं परमं मित्रं सम्यक्त्वं परमं पदम् ।।४०।। * गाथार्थ :
સમ્યગ્દર્શનના વિષયને અનુલક્ષીને શાસ્ત્રોમાં અનેક દષ્ટાંતો કહેવાયેલાં છે. સમ્યગ્દર્શનની સ્તુતિ शास्त्रोमidsछ तवा वे तमे समो. ॥3७||
સમ્યક્ત્વ; શ્રેષ્ઠ દીપક સમાન છે, શ્રેષ્ઠ સારથિ જેવું છે, શ્રેષ્ઠ કોટીનો બાંધવ છે, ઉત્તમ કક્ષાનું આભૂષણ છે, ઉત્તમ પ્રકારનું દાન છે, ઉંચો તપ પણ છે, શ્રેષ્ઠ કોટીનું બ્રહ્મચર્ય છે, ઉંચી ભાવના છે, શ્રેષ્ઠ દેવતત્ત્વ જેવું છે. સગુરુતત્ત્વ તુલ્ય છે, શ્રેષ્ઠ કોટીનો મિત્ર પણ છે અને સાક્ષાત્ મોક્ષ છે. ll૩૮उ6-४०॥ * 'बोधिपताका' वृत्तिः :
दंसण विषये इति । 'समए' द्वादशाङ्ग्यां तत्सापेक्षायाञ्च नियुक्ति - भाष्य - वृत्त्यादि शास्त्रपरिपाट्याम् । ‘दंसणविसए' दर्शनमत्र सम्यकत्वमेव तन्माहात्म्यादिज्ञानन्तस्य प्राकरणिको विषयस्तस्मिन् । 'दिटुंता णेगहा समक्खाया' पूर्वसूरिभिस्तदवाप्तिदौर्लभ्यघोषकास्तन्माहात्म्यबोधका श्चाऽनेके दृष्टान्ता व्याख्याता यथा योगशास्त्रस्य स्वोपज्ञवृत्त्यां कलिकालसर्वज्ञैर्हेमचन्द्रसूरिभिरुक्तम्,
यम - प्रशम - जीवातुर्बीजं ज्ञान - चरित्रयोः । हेतुस्तपः श्रुतादीनां सदर्शनमुदीरितम् ॥ एवमध्यात्मसारप्रकरणे महोपाध्याययशोविजयैरप्युदाहृतम्, कनीनिकेव नेत्रस्य कुसुमस्येव सौरभम् । सम्यक्त्वमुच्यते सारः सर्वेषां धर्मकर्मणाम् ॥ तथैव दर्शनशुद्धिप्रकरणे श्री चन्द्रप्रभाऽऽचार्यैरभिहितम्,
१३२
'बोधिपताका' टीकया विभूषितं

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194