Book Title: Samyaktva Rahasya Prakaranam
Author(s): Siddhasensuri, Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
जह विच्छायं कमलं हवइ विणट्टं कित्तिए मासे [मूले] । तह विच्छाया किरिया हवइ सम्मत्तनासम्म ॥ ४९ ॥ जह य महा आययणं पीढविणासे विणस्सए वस्सं । तह दंसणस्स विगमे सयलं विहलं पमत्तंतं ॥५०॥ जह य हियएण रहिओ पुरीसो अग्गीव इंधणविहीणो । विज्झायइ तह [ |] सयलं चरणं सम्मत्तरहियस्स ॥५१॥
* छाया :
यथा श्वेत पटेन विना न तरति महासागरे पोतः । तथा सम्यक्त्वेन विना क्रियारूचिर्न तरति भवोदधिम् ||४४|| यथा तु महाविशालो मूले हते विनश्यति वृक्षः । सम्यक्त्वमूलविगमे तथा नश्यति शेषचरणमपि ।।४५।। यथा भ्रष्टो भवति गुणो गुरुणा भ्रष्टेन आगमे भणितः । तथा सम्यक्त्वेन विना सकलो धर्मो मुधा भवति ||४६||
यथा चतुरङ्गं सैन्यं हते नाथे नश्यति सकलम् । तथा सम्यक्त्वे हते नश्यति दानादिको धर्मः ||४७।।
यथा च विनष्टे तुम्बे आधारो भवति नैवारैः । तथा सम्यक्त्वे हते न भवति चरणेन परमगतिः ॥ ४८ ॥ यथा विच्छायं कमलं भवति विनष्टं कर्तिते मूले । तथा विच्छाया क्रिया भवति सम्यक्त्वना || ४९।। यथा च महाऽऽयतनं पीठविनाशे विनश्यत्यवश्यम् । तथा दर्शनस्य विगमे सकलं विफलं प्रमत्तान्तम् ||५०|| यथा च हृदयेन रहितः पुरुषोऽग्निवदिन्धनविहीनः । विध्याति तथा सकलं चरणं सम्यक्त्वरहितस्य ॥ ५१॥
सम्यक्त्वरहस्यप्रकरणम्, गाथा-४४-४५-४६-४७-४८-४९-५०-५१
१४५

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194