SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ जह विच्छायं कमलं हवइ विणट्टं कित्तिए मासे [मूले] । तह विच्छाया किरिया हवइ सम्मत्तनासम्म ॥ ४९ ॥ जह य महा आययणं पीढविणासे विणस्सए वस्सं । तह दंसणस्स विगमे सयलं विहलं पमत्तंतं ॥५०॥ जह य हियएण रहिओ पुरीसो अग्गीव इंधणविहीणो । विज्झायइ तह [ |] सयलं चरणं सम्मत्तरहियस्स ॥५१॥ * छाया : यथा श्वेत पटेन विना न तरति महासागरे पोतः । तथा सम्यक्त्वेन विना क्रियारूचिर्न तरति भवोदधिम् ||४४|| यथा तु महाविशालो मूले हते विनश्यति वृक्षः । सम्यक्त्वमूलविगमे तथा नश्यति शेषचरणमपि ।।४५।। यथा भ्रष्टो भवति गुणो गुरुणा भ्रष्टेन आगमे भणितः । तथा सम्यक्त्वेन विना सकलो धर्मो मुधा भवति ||४६|| यथा चतुरङ्गं सैन्यं हते नाथे नश्यति सकलम् । तथा सम्यक्त्वे हते नश्यति दानादिको धर्मः ||४७।। यथा च विनष्टे तुम्बे आधारो भवति नैवारैः । तथा सम्यक्त्वे हते न भवति चरणेन परमगतिः ॥ ४८ ॥ यथा विच्छायं कमलं भवति विनष्टं कर्तिते मूले । तथा विच्छाया क्रिया भवति सम्यक्त्वना || ४९।। यथा च महाऽऽयतनं पीठविनाशे विनश्यत्यवश्यम् । तथा दर्शनस्य विगमे सकलं विफलं प्रमत्तान्तम् ||५०|| यथा च हृदयेन रहितः पुरुषोऽग्निवदिन्धनविहीनः । विध्याति तथा सकलं चरणं सम्यक्त्वरहितस्य ॥ ५१॥ सम्यक्त्वरहस्यप्रकरणम्, गाथा-४४-४५-४६-४७-४८-४९-५०-५१ १४५
SR No.005776
Book TitleSamyaktva Rahasya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasensuri, Hitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy