Book Title: Samyaktva Rahasya Prakaranam
Author(s): Siddhasensuri, Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
यदभिहितं संवेगिमुनिगम्भीरविजयैरध्यात्मसारवृत्त्याम्, 'सम्यग्दर्शनहीनो मोहादिकं परिभूय मोक्षराज्यन्न प्राप्नोति ।'
षष्ठस्त्वेष उपनयः । 'जह कित्तिए मूले विच्छायं कमलं विण हवइ' पुष्पेषु प्रधानत्वं कमलस्य, विकसितकान्तिमतोऽपि तस्य मूले कर्तिते विच्छेद एव भावी । 'तह सम्मत्त -नासम्मि किरिया विच्छाया' एवं सम्यक्त्वात् पतितस्य शास्त्रोक्तक्रियाऽऽचरणप्रयत्नोऽप्यस्तमेव याति । यदाज्ञप्तं श्रुतकेवलिभिर्भद्रबाहुसूरिभिरोधनियुक्ती, नाणं व दंसणं वा तवो य तह संजमो य साहुगुणा । एक्के सव्वेसु वि हीलिएसु ते हीलिया हुंति ॥५२९॥
अथ सप्तमोपनयः । 'जह पीढविणासे महाआययणमवस्सं विणस्सए' पीठिकायाः विशरणाऽनन्तरं स्वर्गाऽपगतखण्डसममपि राजभवनमवश्यं प्रपतति । 'तह दंसणस्स विगमे सयलं विहलं पमत्तंत्तं । प्रमत्तत्वं षष्ठं गुणस्थानं सर्वचारित्ररूपन्तत्सकलमपि सम्यक्त्वस्याऽपगामे शून्याकारम्भवति । यदुक्तमादिपुराणे दिगम्वरग्रन्थेऽपि,
चारित्रं दर्शन - ज्ञानविकलन्नार्थकृन्मतम् । प्रपातायैव तद्धि स्यादन्धस्येव विवल्गितम् ॥२४/११२॥
अष्टमन्नवमञ्च युगपद् । 'जह इंधणविहीणो अग्गीव हियएण रहिओ पुरीसो विज्झायइ' यथा निरन्धनो वहिरचिरादेवोपशाम्यति, विरतहृदयश्च पुरुषस्तूर्णं म्रीयते । ‘तह सम्मत्तरहियस्स सयल चरणं' एवं सम्यक्त्वशून्यस्य मुनेरखिलश्चारित्राचारोऽचिरं विगलति,
अत एवोक्तं दर्शनप्राभृते, दसणमूलो धम्मो उवइट्ठो जिणवरेहिं सिस्साणं ।
तं सोउण सकण्णे दंसणहीणो ण वंदिव्यो ॥इति ४४ तः ५१॥ * टीनो लावार्थ:
સમ્યક્ત્વ વિનાનું ચારિત્ર, આચાર કે ક્રિયા બધું જ નિષ્ફળ છે. શાસ્ત્રોના આ અભિપ્રાયને અહીં પુષ્ટ રીતે મંડિત કરવામાં આવે છે. સમ્યકત્વરહિત આચારની વ્યર્થતા સમજાવવા માટે ગ્રંથકારે નવ
१४८
'बोधिपताका' टीकया विभूषितं

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194