SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ यदभिहितं संवेगिमुनिगम्भीरविजयैरध्यात्मसारवृत्त्याम्, 'सम्यग्दर्शनहीनो मोहादिकं परिभूय मोक्षराज्यन्न प्राप्नोति ।' षष्ठस्त्वेष उपनयः । 'जह कित्तिए मूले विच्छायं कमलं विण हवइ' पुष्पेषु प्रधानत्वं कमलस्य, विकसितकान्तिमतोऽपि तस्य मूले कर्तिते विच्छेद एव भावी । 'तह सम्मत्त -नासम्मि किरिया विच्छाया' एवं सम्यक्त्वात् पतितस्य शास्त्रोक्तक्रियाऽऽचरणप्रयत्नोऽप्यस्तमेव याति । यदाज्ञप्तं श्रुतकेवलिभिर्भद्रबाहुसूरिभिरोधनियुक्ती, नाणं व दंसणं वा तवो य तह संजमो य साहुगुणा । एक्के सव्वेसु वि हीलिएसु ते हीलिया हुंति ॥५२९॥ अथ सप्तमोपनयः । 'जह पीढविणासे महाआययणमवस्सं विणस्सए' पीठिकायाः विशरणाऽनन्तरं स्वर्गाऽपगतखण्डसममपि राजभवनमवश्यं प्रपतति । 'तह दंसणस्स विगमे सयलं विहलं पमत्तंत्तं । प्रमत्तत्वं षष्ठं गुणस्थानं सर्वचारित्ररूपन्तत्सकलमपि सम्यक्त्वस्याऽपगामे शून्याकारम्भवति । यदुक्तमादिपुराणे दिगम्वरग्रन्थेऽपि, चारित्रं दर्शन - ज्ञानविकलन्नार्थकृन्मतम् । प्रपातायैव तद्धि स्यादन्धस्येव विवल्गितम् ॥२४/११२॥ अष्टमन्नवमञ्च युगपद् । 'जह इंधणविहीणो अग्गीव हियएण रहिओ पुरीसो विज्झायइ' यथा निरन्धनो वहिरचिरादेवोपशाम्यति, विरतहृदयश्च पुरुषस्तूर्णं म्रीयते । ‘तह सम्मत्तरहियस्स सयल चरणं' एवं सम्यक्त्वशून्यस्य मुनेरखिलश्चारित्राचारोऽचिरं विगलति, अत एवोक्तं दर्शनप्राभृते, दसणमूलो धम्मो उवइट्ठो जिणवरेहिं सिस्साणं । तं सोउण सकण्णे दंसणहीणो ण वंदिव्यो ॥इति ४४ तः ५१॥ * टीनो लावार्थ: સમ્યક્ત્વ વિનાનું ચારિત્ર, આચાર કે ક્રિયા બધું જ નિષ્ફળ છે. શાસ્ત્રોના આ અભિપ્રાયને અહીં પુષ્ટ રીતે મંડિત કરવામાં આવે છે. સમ્યકત્વરહિત આચારની વ્યર્થતા સમજાવવા માટે ગ્રંથકારે નવ १४८ 'बोधिपताका' टीकया विभूषितं
SR No.005776
Book TitleSamyaktva Rahasya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasensuri, Hitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy