Book Title: Samyaktva Rahasya Prakaranam
Author(s): Siddhasensuri, Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 148
________________ शाखोपशाखाघटाकुलोऽपि चेत् । ‘तह सम्मत्तमूलविगमे सेसचरणंपि नासइ' तथा . सम्यक्त्वाऽपगामे चारित्रस्याऽपगमः, स्थितिमति सम्यक्त्वे प्राप्तचारित्रस्याऽवस्थानन्तत्रतस्य मूलत्वाद् वृक्षवत्, यदुक्तम्प्रज्ञापनासूत्रस्य द्वाविंशत्तमे पदे पूर्वधरैः श्यामाचार्यः, जस्स पुण मिच्छादसणवत्तिया किरिया कज्जइ तस्स अपच्चक्खाणकिरिया णियमा कज्जइ ॥ तृतीयस्त्वेवम् । 'जह गुरुण भद्रेण गुणो भट्ठो होइ' मार्गोपपन्नाद् गीतार्थगुरोर्वियुक्तस्य मुनेः सद्गुणोऽपि यथा कुलवालकवद् विषण्णो भवति । अत एवोपदिष्टमुपदेशपदे भगवद्भिर्हरिभद्राऽऽचार्यः, णाणस्स होइ भागी थिरतरतो दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचन्ति ॥ 'तह सम्मत्तेण विणा सयलो धम्मो मुहा होइ' तथा सम्यक्त्वात् पतितस्य सकलोऽपि सदाचारग्रामः पतनाऽभिमुखो भवति ।। ____ तुरीयोपनयस्त्वेवम् । 'जह नाहम्मि हणिए सयलं चउरंग सिन्नं नासए' शत्रूच्छेदक्षमत्वेन सबलं विशालमपि चतुरङ्गं सैन्यं यथा निहते सेनान्यां स्वयमेव पलायते । 'तह सम्मत्तम्मि हए दाणाइयो धम्मो नासइ' एवं सम्यक्त्वस्य च्यवनाऽनन्तरमवशिष्टो दान - शील - तपोभेदभिन्नो धर्मसमूहोऽपकर्षमाप्नुवन्ति । यदुद्गीर्णमध्यात्मसारप्रकरणे महोपाध्याययशोविजयैः, सम्यक्त्वसहिता एव शुद्धा दानादिकाः क्रियाः । तासाम्मोक्षफले प्रोक्ता यदस्य सहकारिता ॥ पञ्चमोपनयोऽयम् । 'जह तुंबे विणढे आरेहिं साहारो नेव होइ' तुम्बञ्चक्रस्य नाभिस्तस्मिन् विच्छिन्ने आरकमात्रैश्चक्रस्याऽऽधारत्वन्न हि भवति । 'तह सम्मत्तम्मि हए चरणेण परमगई न होइ' तुम्बमिव सम्यक्त्वम्, आरकवच्चरणञ्चक्रम्पुनः मोक्षोपासना, सम्यक्त्वे विशीर्णे तविरहितैश्चारित्रमात्रैर्मोक्षाऽवाप्ति न भवति । . सम्यक्त्व रहस्यप्रकरणम्, गाथा-४४-४५-४६-४७-४८-४९-५०-५१ १४७

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194