Book Title: Samyaktva Rahasya Prakaranam
Author(s): Siddhasensuri, Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
ग्रीष्मोत्तापन - परतीर्थगमन - स्वप्नकथनहोमकरणादीनि । तथा क्षेत्र - गोत्र - पत्रादि देवतापूजनं चैव ॥ २७॥
मासिक - षाण्मासिक - वार्षिकादीनि वर्जयेन्नवम्यादीनि च । मिथ्यात्वयात्रा - भोजन लौकिक गुरुपादपतनञ्च ||२८|| परतीर्थिकेभ्यः प्रणमनमुद्भावनं स्तवनं भक्तिरागश्च । सत्कारः सन्मानं दानं विनयं च वर्जेत् ||२९|| तरुरोपण - कर्णाहल - अक्षयतृतीयादि षण्ढविवाहं । शिवरात्रि - उत्तरायन एकादशी गौरीयात्रादि ||३०||
अथाऽन्यसमयस्थादन्यजनचेष्टितञ्चयेनेष्टम् ।
वट
-
क्रियते गणपतिस्तवनमुत्कार्तिकनिमन्त्रणादिकम् ||३१|| मातृभरणं यक्षादिपूजनं जिनमतेऽश्रद्धानम् । गौदेवतथाषष्ठीकरणं त्रिविधेन वर्जयेत् ||३२|| मिष्टकवह्निवितानादि - शाला ताककरणं च । दानन्तत्र तिलादीनाम्मृतकृत्यकं स्तूपकरणञ्च ॥ ३३॥
निम्ब - पिप्पलानामुदुम्बर - चुल्लीनाम्मुसलानाञ्च । एतेषाम्पुनर्वर्जेत् पूजाकरणञ्च नमनञ्च ||३४||
* गाथार्थ :
સંસાર સાગરથી ડરી ગયેલાં બુદ્ધિમાન પુરુષે આ બધાં (નિમ્નોક્ત) લૌકિક અને રૂઢિગત કાર્યો छोडी हेवां भेजे ॥२४॥
-
१२४
-
-
-
सौडिए श्रद्धाथी... (१) शैत्राष्टमी (२) भाधनवमी (3) अर्ति संżांति (४) सूर्यग्रहण (4) चंद्रग्रहए। (६) पर्वभ२ए। (७) पिंडपातन (८) गाय विगेरेनुं धान (८) सातम (१०) पांयम (११) गोभयतिथि ( १२ ) सुह-वहनी जे खाम (१३) रविवार (१४) सोमवार (१५) ४सांति - प्रा ( शपथ) (१६) उनाणी जाणवी (१७) परतीर्थि पासे गमन (१८) स्वम इमाहेश (१८) होभ - यज्ञ (२०) क्षेत्रहेवतानुं पू४न (२१) डुणहेवतानी पूभ (२२) पत्रहेवतानी पूभ ( २३ ) जेसतो महिनो (२४) जेसतुं खयन (२५) जेसतुं वर्ष (२६) नवमी (२७) मिथ्यात्विना तीर्थनी . यात्रा (२८) त्यां लोठन 5 (२८) मिथ्या गुरुने प्रशाम ( 30 ) सुतीर्थि ने प्रशाम (३१) सुतीर्थिऽनुं
'बोधिपताका' टीकया विभूषितं

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194