Book Title: Samyaktva Rahasya Prakaranam
Author(s): Siddhasensuri, Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
“लोका जिनमतबहिर्वर्तिनो जनास्तेषु भवं लौकिकम्मिथ्यात्वं द्विविधम्, देवगतं • गुरुगतञ्च । देवाः सुगतादयस्तेषु देवबुद्ध्या पूजादि । गुरवः शाक्यादयस्तेषु गुरुत्वबुद्ध्या प्रणामादि । xx लोकोत्तरन्तदपि द्विविधम्, तत्र देवगतं यद् वीतरागेऽप्युपयाचितादिना रागाद्यारोपणम्, गुरुगतं यत्पार्धस्थादिषु गुरुत्वबुद्ध्या वन्दनादि ॥२४३॥
अथपञ्चविधत्वमेतस्य । तद्यथा (१) आभिग्रहिकम् (२) अनाभिग्रहिकम्, (३) आभिनिवेशिकम् (४) सांशयिकश्च (५) अनाभोगिकम् । अत्राऽऽभिग्रहिकं कुतीर्थिकपक्षपातवताम् कुलपरम्पराऽऽग्रहवताञ्च जिनमत्तान्तर्वर्तिनामितरेषाञ्च, अनाभिग्रहिकन्तत्त्वाऽतत्त्वपरीक्षामपगच्छतां कुतीथिकानाञ्जिनमताऽन्तवर्तिनामपि, आभिनिवेशिकमुत्सूत्रावेशनिहतानां सम्यक्त्वपतितानाम्, सांशयिकञ्जीवादितत्त्वेषु दृढतया शङ्कयताम्, अनाभोगिकञ्च प्रबलाज्ञानवतांशून्यमनस्कानामेकेन्द्रियादीनाम्, यत्कथितं देवगुप्ताऽऽचायैर्नवपदप्रकरणे, ___ आभिग्गहियमणाभिग्गहियं तह अभिनिवेसियं चेव ।
संसइयमणाभोगं, मिच्छत्तं पंचहा होइ ॥४॥
अथ षोढाऽदर्शनम् । तद्यथा - लौकिकं (१) देवगतम्, (२) गुरुगतम्, (३) पर्वगतम्, लोकोत्तरं, (४) देवगतम्, (५) गुरुगतम्, (६) पर्वतगम् । ___ देवगतं गुरुगतञ्च पूर्वाऽऽख्यातम्, पर्वगतन्त्वेवम्, जन्माष्टमी - नवरात्रि - होलिका - रक्षाबन्धन - सङ्क्रान्त्यादिपर्वसमुच्चयः कुतीर्थिकोद्भवस्तदुत्सवकरणमनुमोदनच लौकिकपर्वगतम्मिथ्यात्वम् । ऐहिकैषणया शत्रुञ्जयादियात्रा तपोऽनुष्ठानादि च लोकोत्तरपर्वगतम्मिथ्यात्वम् । __अथाऽष्टधा मिथ्यात्वम् । तदेवम्, (१) ऐकान्तिकम् (२) सांशयिकम् (३) वैनयिकम् (४) पूर्वव्युद्ग्रहिकम् (५) विपरीतरूचि (६) नैसर्गिकम् (७) साम्मोहिकञ्च (८) दृष्टियुक्तम् । ___ तत्र (१) नयांशैवाऽवग्राहि मिथ्यात्वमैकान्तिकम, (२) जिनोक्तेषु यथार्थत्वं विकल्पयतः सांशयिकम् (३) यथार्थमयथार्थच देवादितत्त्वं समानीकुर्वतो वैनयिकम्, (४) कुहेतुरागवतः पूर्वव्युद्ग्रहिकम्, (५) अतत्त्वमतथ्यञ्चैवाऽभिलषतो विपरीतरूचि, (६) तत्त्वाऽतत्त्वमजानतो जात्यन्धवन्मिथ्यातामिस्रमेवाऽनुभवतो नैसर्गिकम्, (७) कुमतमेव
सम्यक्त्वरहस्यप्रकरणम्, गाथा-११

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194