Book Title: Samyaktva Rahasya Prakaranam
Author(s): Siddhasensuri, Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
४. अथ वेदकं दर्शनम् । क्षयोपशमसम्यक्त्वी क्षायिकसम्यक्त्वमभिगच्छन् दर्शनसप्तकं ध्वंसयति, तत्र प्रथममनन्तानुबन्धिकषायचतुष्कं क्षपयति, मिथ्यात्वमोहम्मिश्रमोहमपि विनाशयति तत्पश्चात् सम्यक्त्वमोहं ध्वंसयन्नन्तिमैकसमयाय यत्तदनुभवं लभते तदेव वेदकदर्शनम् । केचित् वेदकमपि क्षायोपशमिकत्वेन परिचाययन्ति किन्तु पूर्वधरश्रीसङ्घदाससूरिवचनाद् वेदकस्य क्षायोपशमिकत्वं अनादिष्टं' आगमाऽसम्मतम्,
यद्वर्णितम्बृहत्कल्य-भाष्येजो चरमपोग्गले पण वेदेती वेयगं तयं विति । केसिंचि अणादेसो वेयगदिट्ठी खओवसमो ॥१३०॥
अथ क्षायिकम् । निरवशेषे क्षीणे दर्शनमोहनीये प्रथमकषायचतुष्टये च यत्प्रगटयति तत् क्षायिकं सम्यक्त्वम्, यदुक्तं बृहत्कल्पभाष्ये,
दसणमोहे खीणे खयदिट्ठी होइ निरवसेसम्मि ॥१३१॥ दशविधत्वं सम्यक्त्वस्याऽग्रगाथायां वर्णिष्यते ।
'दीवाई कारगाई उवसमभेएहिं' दीपक कारक रोचकभेदभिन्नमपि सम्यक्त्वम्, तद्यथा१. अन्येषां सम्यक्त्वादिगुणोद्दीपनसामर्थ्यशालित्वं दीपकसम्यक्त्वम्, एतद
भव्येष्वप्यङ्गारमर्दकाऽऽचार्यवद् भवति, भव्येषु च भावसम्यक्त्वे सत्यसति वा
सम्भवति, असति भावसम्यकत्वेऽस्य परिपाकः पापानुबन्धफलः । २. तपःसंयमादिद्रव्यानुष्ठानप्रेरकत्वमत्र कारकसम्यक्त्वमेतदपि दीपकवद् विभाव्यम् ।
जिनोक्ततत्त्वेषु तर्कदृष्टान्तनिरपेक्षो यो दृढविधासस्तद् रोचकसम्यक्त्वम्, यद् भाषितं हेमचन्द्राऽऽचार्यस्त्रिषष्टिशलाकापुरुषचरित्रस्य प्रथमपर्वणि, सम्यग्दर्शनमेतच्च गुणतस्त्रिविधं भवेत् । रोचकं दीपकं चैव कारकञ्चेति नामतः ॥६०५॥ तत्र श्रुतोक्ततत्त्वेषु हेतूदाहरणैर्विना ।। दृढा या प्रत्ययोत्पत्तिस्तद् रोचकमुदीरितम् ॥६०६॥
६२
'बोधिपताका' टीकया विभूषितं

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194