Book Title: Sambodhi 2002 Vol 25
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 99
________________ 94 NARAYAN PRASAD SAMBODHI Paniniye tantre vārttika-ganapathādi-sāpeksatayādhyetināmatīva klesa-jālam paśyannācāryadesīyo Bhojadevah bahu-granthālodanamantarā ekenaiva granthenadhītena kitsnasyāpi vākaranaśāstrasya laghunopāyena pratipattāvabhyupāyam cintayan prāyena Pāṇinimevanurundhānah tatra tatra Cāndra-Kātantrādi-gatānapyarthân yāvadapeksam sañcitya vārttika-gaņoņādi-paribhāṣāpātha-phiţsūtrādikam nikhilamapi samgrhya Pāṇinyananuśistānāṁ tattat-samaya-samuccitānām mahākavibhiranyaiśca sādhutayā prayujyamānānāṁ śabdānāmapyanuśāsanań vidadhat Sarasvatīkanthābharaṇākhyam grantha-ratnaṁ vinirmame ps2 Bhojadeva appears to have made great efforts towards making grammar easy for the readers. This point is expressed by Mahādeva Šāstrī thus: "hahi Paniniyam tantramadhijigāmsamānānar mahān kleśah sampadyate / tathāhi kvacid jñāpakena kvacid yogavibhāgena kutracid vākhyānena kvacang padānāmanukarsena kvacicca mandūka-plutyā kvacicca parigananena ekatra bhāsyārtha-pariśīlanena itaratra vārttika-paricintanena aparatra ca ganapāthādiśīlanena te te’rthāḥ sādhanīyā drśyante / tānetān kleśān parijihīrșur-Bhojadevah ganapathitān sabdān, paribhāṣāh, jñāpaka-bhāsyesti-vārttika-vyākhyā-gamyānarthāśca sūtra-rūpeṇa granthaśarīra eva samāyojayat / kvacit tatra tatra viprakīrņānām sūtrāņāmekatraiva samāvesena, kvacicca prakaraņādi-vinimayena, sūtrāņām pradeśa-vinimayena paurvāparya-viparināmādināca mahati saukarya-sampattih sampaditá p153 Many sūtras in Pāṇini grammar are interpreted through jñāpaka. This is especially the case regarding the optional dirghatva of astan, when a vibhakti follows. (This point has been discussed by mahādeva Šāstrī in his Prastāvanā, p. 10). Patañjali rejects some of the Katyāyana vārttikas on the ground that the same are indicated by the wordings of Pāṇini's other sūtras. Bhoja has included such implied meanings of jñāpakas in his sūtras itself. Two examples are presented here. Consider first P. 2.3.13 caturthi sampradāne. The Katyayana vārttika no. 1 says : caturthi-vidhane tādarthye upasarkhyānam. The Bhāsyakāra says: "caturthi-vidhāne tādarthye upasaṁkhyānam kartavyam / yūpāya dāru / kundalāya hiranyam // ... tat-tarhi vaktavyam/ na vaktavyam/ ācārya-pravrttir-jñāpayati Savaiyarhaasschstena yoge caruthita yutuyun turha rututiarna 2.1.36) iu caturthyantasyārtha-śabdena saha samāsam śāsti // Bhoja includes this implied meaning of jñāpaka when along with the sūtra caturthi sampradāne (3.1.230), he also gives tādarthye (3.1.234). bere Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234