SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 94 NARAYAN PRASAD SAMBODHI Paniniye tantre vārttika-ganapathādi-sāpeksatayādhyetināmatīva klesa-jālam paśyannācāryadesīyo Bhojadevah bahu-granthālodanamantarā ekenaiva granthenadhītena kitsnasyāpi vākaranaśāstrasya laghunopāyena pratipattāvabhyupāyam cintayan prāyena Pāṇinimevanurundhānah tatra tatra Cāndra-Kātantrādi-gatānapyarthân yāvadapeksam sañcitya vārttika-gaņoņādi-paribhāṣāpātha-phiţsūtrādikam nikhilamapi samgrhya Pāṇinyananuśistānāṁ tattat-samaya-samuccitānām mahākavibhiranyaiśca sādhutayā prayujyamānānāṁ śabdānāmapyanuśāsanań vidadhat Sarasvatīkanthābharaṇākhyam grantha-ratnaṁ vinirmame ps2 Bhojadeva appears to have made great efforts towards making grammar easy for the readers. This point is expressed by Mahādeva Šāstrī thus: "hahi Paniniyam tantramadhijigāmsamānānar mahān kleśah sampadyate / tathāhi kvacid jñāpakena kvacid yogavibhāgena kutracid vākhyānena kvacang padānāmanukarsena kvacicca mandūka-plutyā kvacicca parigananena ekatra bhāsyārtha-pariśīlanena itaratra vārttika-paricintanena aparatra ca ganapāthādiśīlanena te te’rthāḥ sādhanīyā drśyante / tānetān kleśān parijihīrșur-Bhojadevah ganapathitān sabdān, paribhāṣāh, jñāpaka-bhāsyesti-vārttika-vyākhyā-gamyānarthāśca sūtra-rūpeṇa granthaśarīra eva samāyojayat / kvacit tatra tatra viprakīrņānām sūtrāņāmekatraiva samāvesena, kvacicca prakaraņādi-vinimayena, sūtrāņām pradeśa-vinimayena paurvāparya-viparināmādināca mahati saukarya-sampattih sampaditá p153 Many sūtras in Pāṇini grammar are interpreted through jñāpaka. This is especially the case regarding the optional dirghatva of astan, when a vibhakti follows. (This point has been discussed by mahādeva Šāstrī in his Prastāvanā, p. 10). Patañjali rejects some of the Katyāyana vārttikas on the ground that the same are indicated by the wordings of Pāṇini's other sūtras. Bhoja has included such implied meanings of jñāpakas in his sūtras itself. Two examples are presented here. Consider first P. 2.3.13 caturthi sampradāne. The Katyayana vārttika no. 1 says : caturthi-vidhane tādarthye upasarkhyānam. The Bhāsyakāra says: "caturthi-vidhāne tādarthye upasaṁkhyānam kartavyam / yūpāya dāru / kundalāya hiranyam // ... tat-tarhi vaktavyam/ na vaktavyam/ ācārya-pravrttir-jñāpayati Savaiyarhaasschstena yoge caruthita yutuyun turha rututiarna 2.1.36) iu caturthyantasyārtha-śabdena saha samāsam śāsti // Bhoja includes this implied meaning of jñāpaka when along with the sūtra caturthi sampradāne (3.1.230), he also gives tādarthye (3.1.234). bere Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520775
Book TitleSambodhi 2002 Vol 25
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2002
Total Pages234
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy