Book Title: Sambodhi 1973 Vol 02
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 377
________________ २८ नगीन जी शाह , वांगी हि योगद्धिसिया विहितनिखिलनिजधर्माधर्मकर्मा निय तदुपभोगयोग्यानि नेषु नमनिम्म नेप नानि दानि मन्द्रियाणि जमगि न्यान्न.य.ग्णानि च मुवनेगमभिरूप अनानि गृहीत्वा सफलफर्मफन्ट अनुभवनि प्राप्तकर्य इनान्थमुपभोगत वर्मणां क्षयः । न्यायम., भा.. पृ. ८८ । : नि ग्रहणेन च इन्द्रियार्थसन्निकर्षमचनाइ...। सां. न. कौ. . । प्रतिराभिमुव्येन वर्तन...। न्यायमं.भा. 1, पृ. "। ५ मर्गादौ कमिति चेत् । मदिरनभ्युपगमात् अनश्यमेतत् । अनादिः ससार इति पूर्वाभ्यस्त सूत्रे प्रतिपादितमतत । न्यायवा. : २.६७ । ८ दलिय न्यायभाग्य ५.२.३८,२.४। २. नामवरण मन्त व्य ज्ञानयानन्त्याशेप मल्पम् । योग सूत्र ३.३१ । नारक मत्र विषय ___गर्वधाविषयमाप चेति विवेकज जानम । योगमूत्र ..४ । 1. म-11 व्याम्पिापियामीदवामि नमानेप्यायचेननः सत्रः समयमाही विषय व्यवपिसिन नातीनीयते । न्यायमा..१३ ननः पुनः मागिना भोगभनय महेश्वरसिमक्षानन्तर सन्मिगतयुनिलब्धा-प्टा पक्षम्यरतन्मयोगभ्यः पवनपरमाग कमेन्पनी नादां परम्परमयांगन्यो घणकादिप्रक्रमण महान बायः समुत्पन्नो नभसि ढाध्यमानस्तिनि ।... एवं समुत्पन्नषु चतुर्यु महाभूतेषु महेश्वरस्याभिध्यानमावान तैजमेभ्योऽगुम्य: पार्थिवसरमाणुसहितेभ्यो महामारभ्यते । तस्मिंश्चतुर्वनकमल सर्वलोकपितामहं प्रमाण मालभवनसहितमन्याय पनामगे विनियुक्त। स च ब्रह्मा अतिगयज्ञानवैराग्यैश्वर्यसम्पन्न: प्राणिनां कर्मविपाक विविन्या कर्मानुजानभोगायुष: मुतान् प्रजापतीन ..सृन्दवा आशयानु स्पर्धर्मज्ञानगम्य भय : गया जयतीति । पदार्थधर्मसं. पृ. १२७-१३१ । १२ ...... ब्रह्मगाऽनववर्गकाले मसारस्तिनानां सर्वागिनां निशि विश्रामार्थ सकलभुवनपतेर्महेश्वरस्य सजिही म कालं ..आपरमावन्नी विनागः ।...ततः प्रविभक्ताः परनाणवोऽवतिष्ठन्ते धर्माधर्ममम्का नुविद्धा मानानस्तावन्तमेव कालन् । पदार्थधर्मस'. पृ. १२२-१२६ । ईचजगता निभिन्न जगत. साक्षादागनकारण किम् । उक्त - पृथिव्यादि पर पसूक्ष्म पर. माणमजित मिति । न्यायवा. ४.१२१ । १४ न ब्रूपः कर्माद्यतपक्ष ई२: कारणनिति । न्यायवा. ४.१.२१ । १५ कोऽनुग्रहार्थः । यद् यथाभूतं रस्य च यदा विषाककालः तन् तथा तदा विनियुक्त इति । न्यायवा. ४१.२.१ । १६ भय नित्यम वयं धर्मवेयर्थ्यम्, न ता धर्मा भवतीति । नित्यमिति बमः ।......न चेश्वरे धोऽस्तीयचोद्यमेतत् । न्यायवा० ४ १ २९ । १७ सन्या-परिमाण-पृथक्त्व-संयोग-विभाग-बुद्धय एव तस्य गुणाः । न्यायवा. ४.१.२१ । १८ इच्छा नु विद्यतेऽक्किाऽव्याहता सार्थषु यथा बुद्धिरिति । न्यायवा. १.१.२१ ।

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417