Book Title: Sambodhi 1973 Vol 02
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 382
________________ ६२ प्रभावातिशयादारीवबुद्धिनानेवायमीवरः करिष्यनि। नीमा मिलन शक्नोतीति चेन् ! कुत एतत् ? नथानुलम्भादिति चेत? फलिन ममा नजर मया । कन्दली . १३७ । ६३ अत्र प्रतिसमाधिः-कि शरीरित्वमेव पर्नत्वमुन परिमामयकारकरवाजाम । न जाना रीरित्वमेव कर्तुत्यम्, सुपुप्तस्योगासीनस्य च कयामतात. किन्तु परिमामय प्रयोजकत्वम् , तस्मिन् सति कार्यात्पन. । नचाशनम्म्याति निहानि यथः किन प्रेरणायामात्मनः । अस्ति तथाप्यरय स्वकम्मेवानि देव नामिनि च मन्यास प्रेरणोपायो न भवति, स्वात्मनि क्रियाविरोधात् । प्रेयनयानीति न म्याति प्रेम परमाणुरस्ति । ननु स्वशर प्रेरणाया इच्या प्रयत्नाभ्यामकिडाप्रसन्मयो मति र भावादसल्यभावाद् अग्नि तम्य विप्रेग्णागामिन्दा प्रयत्नजननांग्णपायमिति सभामाप्रयत्नयोरुपजननं प्रत्येव कारकत्वात् , रन्धान क्यास्पियत्रया प्रेमानपायभूतमेव शरीरं कर्मवादिति व्यभिचार, अनंपतिमा व्यापदनाममाडस्यैव चेतनस्य कदाचिदचेतनत्र्यापार प्रति मामर्थ्यवर्जनान , बुद्धिा अपिचारित कार्यक मितीश्वरसिद्धिः । इच्छाप्रयत्नोत्पनावपि शरीरमफेक्षणीयमिनि च अपेक्षानां च योगगन. कत्वम्, यत्र पुनरिमौ र वाभाविकावामाने तवान्यापक्षण अर्थम । न ५ पुर्वासाप्रमणानां नित्यत्वे कश्चिद् विरोधः। दृष्टा हि म्यादीनां गुणानामाश्रयमंदन यी गणि. तिमिलना च। तथा वुद्धयादीनामपि भविष्यनीति । संयमीवरवाद वाविप्रतियागिनों: पाका : परं प्रपञ्चः । कन्दली पृ. १३८-१४०। ६४ आत्माधिष्ठिताः परमाणनः प्रवर्तिष्यन्त इति चन्न, तेषां म्बकम्मापार्जिन्मियानविदा शरीरोत्पत्तेः प्राकू मर्व विषयावबोधविरहात ।...तम्यः परः सवधभिमानमः स्वभाव: कोऽप्यधिष्टाता कल्पनीयः, चेतनमधिष्ठातारमन्तग्णाचेतनानां प्रणमामान। अन्तली पृ १४०-१४१। ६५ स किमेकोऽनेको वा ? एक इति वदामः। बहनामसर्वसत्वेऽम्मा दिवसामध्यंग, ये त्वेकस्यैव सामध्यदिपरेषामनुपयोगात् । न च समप्रधानानां भूक्सां मी हेतु नि कदाचिदनुत्पत्तिरपि कार्यस्य स्यान्, एकाभिप्रायानुरोधेन सर्वेषां प्रकला येवर येव नाग्यम, मठपरिषदामिव कार्योत्पत्यनुरोधेन सर्वेषामविरोधे प्रत्येकमनीश्वरत्वम् । कन्दसी पृ. १४।। ६६ सर्वज्ञत्वान्न कुत्रचिवस्तुनि विशेषानुपलम्भः । अनी न तन्निबन्धन मियाज्ञानम् , मा. ज्ञानाभावे च न तम्मूलो रागद्वेषौ, तयोरभावात् तस्योरपि मुभा अयोगभावः, सबक चानुभवसभावात् स्मृतिसंस्कारावपि नासाते इत्यष्टगुमाधिकरयो भगवानभर इमि के किर। अन्ये तु बुद्धिरेव तस्याव्याहता क्रियाशक्तिरित्येवं बदन्त इन्गायनायनांक: षड्गुणाधिकरणोऽयमित्या हु। म कि बसो मुमतो बा! नापा बड धनमाना "R न्धनहेतोः क्लेशादरसम्भवात् । मुक्तोऽपि न भवति, बन्धविपयांचवान्मने । मुक्तस्नु स्यात् । कन्दली पृ. १४२ ।। ६७ कार्य योजनालादेः पदात प्रदरतः श्रुतेः ॥ वाक्यात मंत्र विभाव मा को विकसित न्यायकुसुमाअलि ५.१ ।

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417