Book Title: Sambodhi 1973 Vol 02
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 383
________________ नगीन जी. शाह ६८ नन यदि परमाणुगु कर्म ग्यान तर्हि मयोगल्यावर्जनीगन्याद द्वषणुकादिकमेण तदानीमेव विश्व जगदुत्पद्यत, अत उक्त प्रचय इति । प्रचयात्यमेव संयोगं तदा कम्भिते न तु कार्यारम्भकम् ...न्यायकुसुमाञ्जलि बोधिनी, २.३। तः खल्वपि । वित्यादिब्रह्माऽण् पर्यन्त हि जगत् साक्षात् परम्परया वा विधारकप्रयत्नाविष्टिन गुरुत्वे गल्यतनमकलाद वियति बिहामनीरवत तत्मयुक्तद्रव्यच । न्याय कुसुमाञ्जलि ५.५। ५० मंहगान ग्बन्धनि । ब्राह्माण्डादिद्वयणुकपर्यन्नं जगत प्रयत्नवद्विनाश्य विनाश्यत्वात पाट्यमानपटवत् । न्यायकुसुमाञ्जलि ५.४ । 1 महाभूतमलयमंक्षोभलब्धसंस्काराणा परमाणूना... ! न्यायकुसुमाञ्जलि २.३ । ७२ पशब्दनात्र पद्यते गम्यते व्यवहाराझमर्थाऽनेनेति वृद्धव्यवहार एवोच्यते । अतोऽभीश्वरसिद्धिः । तथाहि-पंदनन् पटादिनिर्माणनेपुण्यं कुविन्दादीना, वाग्व्यवहार'च व्यक्तवाचां, लिपितत्क्रम व्यवहाव घालानां, स सर्वः स्वतन्त्रपुरुपविधान्तो व्यवहारयात् । न्यायकुसुमाञ्जलि ५.५ । ७३ गृहणाति हि ईश्वरोऽपि कार्यवशाच्छगरमन्तरान्तरा, दर्शयति च विभूतिमिति। न्यायकुसु माञ्जलि ...। ७४ ईश्वरम्यादृष्टानावऽपि तन्छीरसाध्यहेतुकास्मदादिभोगसम्पादकाऽदृष्टा देवेश्वरस्य शरीरोहयनि रिति भावः । न्यायकुसुमाञ्जलि प्रकाश, ५.५। सा अपेक्षायुद्धिजन्या, अनेक व्यात्वात् । न चास्मदादीनामपेक्षाबुद्धिः परंमाणुपु सम्भवति । ता यम्यामो सर्वशः । अन्यथा अपेक्षाबुद्धरभावात् राज्याऽनुत्पत्तौ तहतपरिमाणानुत्पादऽपरि नितम्य द्रव्यस्मानारम्भकत्यात त्र्यणुकानुत्पत्तौ विश्वानुत्पत्तिप्रस: । न्यायकुसुमाञ्जलि ५.५ । ७६ किमिदं परित्वं यत् प्रसज्यने ! यदि साक्षात् प्रयत्नवदधिष्ठ्यत्व तदिष्यत एव । न्याय कुसुमांजलि ५.२ । ७५ परमानना...कर्मसतानस्येश्वरनिःश्वसितस्य... । न्यायकुसमांजलि २.३ । परमाणवो हीश्वर शरीर माक्षात् प्रयत्नाधिष्ठेयत्वात् , तेन तदाश्रयं कर्म ईश्वरनिःश्वसितं भवति । बोधनी टीका। अस्माक तु निसर्गमुन्दर । चिराच्चेतो निमग्नं त्वयीत्यद्धाऽऽनन्दनिधी तथापि तरलं नाद्यापि सन्तृप्यते। न्यायकुसुमाञ्जलि, ५.१९ । ७८ प्रयत्नय द्विवर्मकत्यान् । स हि ज्ञानकाय ज्ञानैकविषयश्च । आत्मतत्त्वविवेक पृ. ३८१ । ७९ तत्र कार्यवानिवृत्तो कारणतया ज्ञानं माऽपेक्षिष्ठ विषयार्थ तु तदपेक्षा कन वार्यते ? आत्म तत्त्वविवेक पृ. ३८१ ।। न च तस्य स्वयगैर विषयप्रवणत्वम्, ज्ञानत्वासलात् । अयमेव हि ज्ञानात् प्रयत्नस्य भेदोयम प्रग इति । न च निर्विषय एवास्त्विति वाच्यम्, अकारणत्वप्रसङ्गात् । आत्म तत्त्वविवेक पृ. ३८१ । ८५ जीवनपर्वकायला विमव्यवस्था भविष्यतीनि चे, न, तस्य जात्यन्तरत्वात् । आत्म तत्त्वविवेक पृ. ३८१ । है

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417