Book Title: Sambodhi 1973 Vol 02
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 381
________________ नगीन जी. जाह २२ ' पर चेनन. काय गान्मे यापनाते । नविना पनाति तथा परमाणा. ॥ न्यायमं. मा १, पृ. १८' । यस्तु प्रयोजनविकल्प:-किपर्थ मुजति जगन्ति भगवान । इति-सोऽपि न पेशल । स्वभाव पचय भगता यन काचिा मजनि, कदाचिच महानि विचमिति । वथ पुननियतकाल पोय स्वभाव उनि चेह-आदित्यं पश्यतु देवानांगिय यो नियतकालमुदल्यम्नमति या न्यायमं. भा. १, पृ. १८६ । की मागिन्य हीया कृनार्थना । प्रवर्तमान दृश्यन्ते न हि कीडागु दु खिताः । न्यायमं, भा. 1, पृ १८६ । ... अधना अनुकम्पयव गर्गमहागवारमनापीधर । न्यायम. भा. 1, पू १८६ । ५३ शुभाशुमनस्कागनुविधा पान्नानः । ते च धधिनिगइसयतत्वादपवर्गपुरद्वारप्रवेशमलभमानाः कथं नानुकम्प्याः । अनुभुक्तफलाना कर्मणां ने प्रक्षय । सर्गमन्तरेण च तत्फलोपभोगासमव इति शुभफलोपभोगाय स्वादिसर्गम अशुभफलोपभोगाय नरकाढिमृष्टिमारभते दयाउरव भगवान् । अमोगप्रबन्धन परिश्रान्लानामन्तगऽन्नग विधान्तये जन्तूना भुवनोपसंहारमपि करोतीति सर्वमनस्कृपानिवन्धनमेव । न्यायम भा.. 1, पृ १८६ । .५ ननु च युगदव सकल जगन्धलयकरण ननु पन्नम्, अविनाशिनां कर्मणां फलोपभोगप्रतिबन्धा. सम्भवानिति चोदितम्, न युक्तमतन्—ईश्वरेच्छानिवद्धानां कर्मणां स्तिमितशक्तीनामवस्थानात् । तदिच्छाप्रेरितानि कर्माणि फलमादधति । तदिच्छाप्रतिवद्धानि च तत्रोदासते । कस्मादेवमिति चेत-अचेत नानां चेतनानधिष्ठितानां स्वकार्यकरणानुपलब्धेः । न्यायमं. भा. १, पृ १८६ । .. ननु एव तहि ईश्वग्च्छेच भवतु की सही, किं कर्मभिः ?-मैवम्-कर्मभिविना जग वैचित्र्यानु पत्तेः । कमने पेक्ष्यपक्षऽपि यो दोषा दर्शिता ऐव-ईश्वरस्य निर्दयत्वं, कर्मचोदनानर्थकचम्. अनिमक्षिसाचेति । तस्मात् कर्मणामेव नियोजने स्वातन्त्र्यप्तीश्वरस्य, न तन्निरपेक्षम्। न्यायमं. भा. १, पृ. १८७। ५६ वेदस्य पुरषः का...लोकवनिर्माणनिपुणः परमेश्वरः। न्यायमं. भा. १ पु १७५ ५.५ आनोपदेगः गमः । न्यायमू १. १८ । सन्गयुर्वे दना पाण्यवच्च नत्रामाण्यमाप्तप्रामाण्यात् । न्यायस, २१.६८ । ५८ य एष आप्ना वेदार्थानां दयार प्राक्तारश्च ते ..। न्यायभा. २.१ ६८ । ..९. पार्थ प्रवृत्तोऽपि न पुग्ब गयीमेन काति, विचित्रकशियसहायस्य कर्तृत्यादित्यर्थः । न चैवं सनि करणाविरोधः, बुःखोत्पादस्य वैराग्यजननद्वारेण परमपुरुपार्थहेतुत्वात् । कन्दली प. १३२ । 5, म हि सर्वप्राणिनां कर्मानुरूप फल प्रयच्छन् कथमनीश्वरः स्यादिति भावः । न हि योग्यता. नुरूप्ये ग नृत्यानां फलविशेषमः प्रभुत्प्रभुर्भवति । कन्दली पृ. १३३ ।। ३१ मांति का कारकरयरूपमचायति, तत इच्छती पह मनेन निर्वतययामीति, ततः प्रयतते, तदनु कायं व्यापारयति, तत: कारणान्यविधिति, ततः करोति, अनवधारयन्ननिच्छन्न प्रयतमानः काममावास्यन् न कगेतीत्यन्वमव्यतिरकाम्यां बुद्धिवच्छरीसापि कार्योत्पत्ताभायभूतम् । कन्दली पृ. १३७।

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417