Book Title: Sambodhi 1973 Vol 02
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 379
________________ नगीन जी. शाह २५ नेय. गोप. बुद्धि मन्वन विशपणान-बुद्धिमत्तत्वमिति प्रतिपादितम्ः बुद्धिमत्तया च विशिष्यमाणं साप च न गदा प्रवर्तते, न सर्वमेकस्मिन् काले उत्पादयति, यग्य कारणसानिध्य नद भवति, यमनिहितकारणं तन्न भवति, न च सर्वस्य युगपदूकारणसान्निध्यमस्ति अतः मर्वय युगपद पाटो न प्रसक्तः, स खलु प्रवर्तमानो धर्माधर्मयाः परिपाककालमपेक्षते । न्यायवा. ४.१.१। २, न च द्विपतया विन बरम्य जगदुत्पादं घटत इति । सा च बुद्धिः सर्वार्थाऽतीतानागत वर्तमानः विपया पलता, नानुनानिकी नागभिकी, न तवानुमान नागा इति। ज्ञाननित्यत्वाच्च न संस्कार:निय विक्षानमीवरायेति न तत्र सस्कारो विद्यत इति, सस्काराभावात् बुद्धिनित्यत्वाच्च न स्मृतिः, नृत्यभावाच्च नानपानम् । न दुःखमधर्मग्याभावान् । अत एव न वैराग्यभिति-दुःखाभावान्न विरज्यत इति । अत एव न द्वेपो दु:खाभावादिति । इच्छा तु विद्यतेऽक्लिष्टाऽव्याहता मार्थषु यथा बुद्धिरिति । न्यायवा. ४ १.२१॥ १६ अ किमयं वदो मुक्त इति । न बद्री दुःखाभा नादव, अबद्धत्वान्न मुक्त इति-बन्धवान मुच्यन इति. न च भगवनि बन्धनमस्तीति अनो न मुक्त इति । न्यायवा. ४.१.२१ । २५ आत्मालगगानमन्वन्यादधिष्ठातृत्वमनु स्पन्न मिति चेत्-अथ मन्यम अर्थान्तरसमवायिनो ये धर्माधर्मा: तेन साक्षादीचरण सम्बध्यन्ते न पारम्भर्येण; न चासम्बद्धमनुष्ठातु शक्यते, न नये यो वियाः प्रतियुका । न्यायवा. १.१.२१ । २८ तच न, अजमम्बन्धारा । न्यायवा. ४.१.२१ । २५ यऽन्य सयोग ने उनि तेषामप्यणुमनःसंयोगोपपतोरस्ति सम्बन्ध । न्यायवा. ४.१.२१ । ३० स पुनगत्मेधासम्बन्धः किं व्यापकोऽव्यापको वा इति अर्थाभावादव्याकरणीयः प्रश्नः । आत्म थासम्बन्धोऽरतीत्येतदेव शक्यते वक्तुम् । न्यायवा. ४.१.२१ । ३१ न्यायवा. ४.१.२० । ३०२ ...तस्माधिनामित्वेनानि कार्यत्वानुमानात् ..अथवा सनिवेशविशिष्टत्वमेय हेतुमभिदध्महे... । न्यायम. भा. १, पृ० १७९ । ३३ अश्यम्य च कर्नु !नुपलभितो नास्ति बनियमानुपाते. नाकृटजात वनस्पती नामकर्तुत्वमिति न विपक्षता । न्यायम. भा. १, पृ. १८. । ३४ परलोकवादिभिादश्यमानानां कर्म गामपि कारणत्वाभ्युपगमात् । अथ जगचित्र्यं कर्मव्यति कण न घटत इति कर्म गामदृश्यमानानामपि कारणत्वं कल्प्यते तत्र, यद्येवमचेतनेभ्यः कारकेम्यश्चेतनानधिष्ठितेभ्यः कार्यात्पादानुपपत्तोः कर्ताऽपि चेतनस्तेषामधिष्ठाता कल्प्यताम् । न्यायम'. भा. १, पृ. १८०। ३५ न चतरेतराश्रयम् आगमैकशरणत्वाभावादीश्वरासिधेः । न्याय भा. १, पृ. १८६ ॥

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417