Book Title: Sambodhi 1973 Vol 02
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 378
________________ १९ यदि पुनर्धपधिर्माभ्यामेवाधिष्ठिताः परमागवः प्रवत्तान् म बुक्तगतलवार, AR किश्चिदचेतन स्वतन्त्रमधिष्ठायकं दृश्टिमिति । अनुपगम्यारिकायो: सानि सामर्थ्यम्, न, करणस्य केवलस्य क्रियानिषत्तावसामान्, वहिका किया निल. यदुपलभ्यते । अथ परमाण्यपेक्षाभ्यां धर्माधर्माभ्यां कियते, तर म कुछ ममार, हि कर्मकरणाभ्यां क्रिया जन्यमानां क्वचिदति पश्याम इति । भात्मा का अविनानि, ता. शत्वादिति । अकारणोत्पत्तिर्भविष्यतीति, न युक्त दृष्टवारिनि । न भाया मतिरन्ति । तस्माद् वुद्धिमत्कारणाधिष्ठिताः परमाणवः कर्माणि च प्रवर्तन्त इति । म्याया. .१.२१॥ न कारणभिश्वरः विकल्पानुपपत्तेः-का चेदीश्वरः, किं साक्षः aafar हति । कि चातः ? यदि सापेक्षः येन करोति तस्याका, एबमन्यमादि प्रसारिका र करोति तस्याकर्तेति। अथायं किचिदनपेक्ष्य त करोति सम्मासिसमय करोति, एवमनि पुरुषकर्माफल' भवेत् अनिर्मोक्षश्च प्रसध्यत । म्याक्या. ५.१.१७॥ २१ निरपेक्षकर्तृत्वस्यानभ्युपगमात् धमाधर्मविफलवादिनीयो पारित, न शकममियो को शेष इति । येन करोति तस्याकर्नेति चेत् , नानेकान्तात् , बार मेवान्तोऽस्मि यो क्षेत्र - तन्न करोतीति. यथाऽनेकशिल्पपर्यवदातः पुरुषः करणान्तर्गपहानी पास्यारोलि, बाल पादानो दण्डादि करोति, तदुपादानो घटादि न च प यतत्वं सन्ति अस्य सत्यम् sh धर्माधर्मापादानः शरीरसुखदुःखादि, आत्ममनःसंयोगशुद्धाशुदामिनिसान भरी सुखदुःखस्मृत्यपेक्षः तत्साधना द्यपेक्षश्च शुशमशुद्ध चामिसम्मिमिति । स्था करोति सब मनाया चेत्-अथ मन्यसे यदाऽयं साध्य किम्चिा दृष्टं निर्वत यति ठा च सावपतिमा प्रसज्यत इति ? नेतदेवम्, न ब्रूमः सर्वाननयमेकस्मिन् काले रोira story पर्यायकर्तृत्वे चायमदोषः । यदा करोति तस्यासाधबोल्परिधरि अबी की शरीरादिकर्तृत्वं धर्माधर्माद्यपेक्षस्य, अथ यदादौ करोति कथं सर ! आ मालाअनादिः ससार इति, प्रतिपादितमेतत्, धर्माधर्मसाफल्य सम्पति शासन कर्ता, एवं प्राण्यन्तरसमवायिना धर्माधर्माणों साफल्यम् । म्यायवा, १.९ २२ अथायमीश्वरः कुर्वाणः किमर्थ करोति ! लोके हि मे या we प्रवर्तन्ते इदमाप्स्यामि इदं हास्यामि चेति, च पुनरीधरस्य हेमति TARA, शेय वशित्वात् । क्रीडापित्ये के-ऐके ताबा बुबते कोदार्थमीबा की। हि नाम रत्यर्थ भवति, विना क्रोड्या रतिमविनम्मा मनाति । दुःखिनच सुखोपगमार्थ फ्रीडन्ति । विभूतिझ्यापमा मिसरे की देवर सीमित्वको मन्यन्ते । एतदपि तादृगेव-न हि विभूतियापन लिमिते त्यालापाव किञ्चिद्वीयत इति । किमर्थ तर्हि करोति । तस्यामा प्र खपु- भूम्यादीनि धारणादिशियां तत्स्वाभाध्यात् कुर्वन्ति तयेभो बार प्रकल इति , प्रविमानक तत्त्वमिति । न्यायवा, ४.१.२१। . . . २३ तत्स्वाभाध्यात् सतत प्रवृत्तिरिति चेत्-अम सबसे गरि प्राणिस्वमा सय प्रतिनितीन प्राप्नुतः, न हि प्रवृत्तिस्वभावके वल्ने मितिमा पनि मेयोत प्रमोमी सत्वस्थकरूपत्वात् । न्यायवा. ४.१

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417