Book Title: Sambodhi 1973 Vol 02
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 380
________________ ईश्वर ४१ ३६ यया चदनभूपमितरघूमविसह रामवलोक्य चंदन एव बहिनुमाने, विलायन विलक्षण एवं कर्ताऽनुमास्यते । न्यायम. भा. १, 2. 1८3। १७ न हीटग परिदृश्यमानमनेका यमपरिनितान्तप्राणिगतविचित्रसम्ममा सुन मुखातिक यम अनतिशयेन पुंसा कर्तुं शक्यपिनि । न्यायमं. भा. !, पृ. १८ ३८ तथयतस्त्रैलोक्यस्य निरवधिप्राभिमुखदुःखसावनस्य समिहामविधान म... , म जानन्नेव स्रष्टा भवितुमर्हति महेश्वरः । तामात्सर्वज्ञः । न्यायम, भा. 1, 2. 16 ! ३९ अपि च यया नियतविषयवृत्तीनां चक्षुरादीन्द्रियाणामविलास न , म . सकलक्षेत्रकर्मविनियोगेषु प्रभवनीवरः तपेक्षया सर्वज्ञः । न्यायमं. मा. . . । ४० पुसामसर्ववित्त हि रागामिलबंधनम् । न च गगादिभिः पृष्टा भगवानकि मस्ति ।। न्यायम. भा. १, पृ. १८४ । नित्यं तज्ज्ञानं कथमिति :-~-स्मिन क्षणमप्यानरमा नियम परमश्रिीमनानप्रकारव्यवहारविरमप्रसवात् । प्रलयवेलायां तर्हि कुन तम्मिन्यवक पनि चन- मेवम- अाप्रलयसिधे नित्यत्वे तदा विनाशकारणाभावान् अस्य आन्मन इव तज्ज्ञानम्य निम्न पुनश्च सर्गकाले तदुत्पत्तिकारणाभावाति निख ज्ञानम् । न्यायमं. मा. १, पृ १८ । ४२ एवञ्च तदतीतानागतसूक्ष्मव्यवहितादिनमरतवरविषय, न भिन्म, कापीमा किसानुपम । क्रमाश्रयणे क्वचिदशातृत्व स्यादिनि व्यवहारलोपः । यौगयेन सर्वज्ञातत्व कुतात्या मरा न्यायम. भा. १, पृ. १८४ । ४३ प्रत्यक्षसाधयांच्च तज्ज्ञाने प्रत्यक्षमुच्यते, न पुििद्रयार्थसनिकोपन कमकान्ति. भशन नामेवार्थानां सवितृप्रकाशेनेव तेन ग्रहणान । न्यायम. भा. १, १. १८४ । ज्ञानवदन्येऽप्यात्मगुणा यज्य सन्ति, ते निला एव, मनन्मयोगानं पक्षजन्माचार ! मप'स्तस्य तावन्न सन्त्येव । भावनाख्येन संस्कारणानि न प्रयोजनम् : सर्वका सवारविन स्मृत्यभावात् । अत एव न तस्यानुमानिक ज्ञानमिष्यते। धर्मस्तु भूतानुग्रहकमा - बा. भाव्याभवन्न वार्यते । तस्य च फलं परार्थनिष्पचिरेव । मुख त्यस्य नित्यमेव, नित्यानन्या. नागमात्प्रतीतेः । अमुखितरय चैवविधकार्यारम्भयोग्यताऽभावात् । न्यायम. भा. १,५१८ । नैष दोषः-अनात्ममनर संयोगजत्वादिच्छा स्वरूपमात्रेण नित्या काश्मिण साचिन्महारण वा विषयेणानुरज्यते। सर्गसंहास्योरन्तराले नुजगतः स्मित्यवस्थायां अम्माकाय संपद्यतामितीच्छा भवति प्रजापतेः । न्यायमं. भा. १, पृ. १८५। प्रयत्नस्तस्य संकल्पविशेषात्मक एव । न्यायम. भा. ५, पृ १४ । ४७ तंदवं नवभ्य आत्मगुणेन्यः पञ्च ज्ञानमुखच्छाप्रयत्नधाः सन्तीश्चरे । चन्भाग्नु दुबया. धर्मसंस्कारा न सन्तीत्यात्मविशेष एवेश्वरी न द्रव्यान्तरम् । न्यायम. भा १, ५ । ४८ उच्यते-ज्ञानचिकीर्षाप्रयत्नयोगित्वं कर्तृत्वमाचक्षते । तच्चेपरे विद्यत एवेत्युक्तमेत । स्वारीरप्रेरणे च दमशरीरस्याप्यान्मनः वर्तृत्वम् । इस्लामाधण च तस्य कर्तबार अनेक. व्यापारनिर्वर्तनोपात्तदुर्वहक्लेशका मुष्यविकल्पोऽनि प्रत्युक्तः । न्यायम. भा. १, पृ. १८ । ४५

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417