SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ६२ प्रभावातिशयादारीवबुद्धिनानेवायमीवरः करिष्यनि। नीमा मिलन शक्नोतीति चेन् ! कुत एतत् ? नथानुलम्भादिति चेत? फलिन ममा नजर मया । कन्दली . १३७ । ६३ अत्र प्रतिसमाधिः-कि शरीरित्वमेव पर्नत्वमुन परिमामयकारकरवाजाम । न जाना रीरित्वमेव कर्तुत्यम्, सुपुप्तस्योगासीनस्य च कयामतात. किन्तु परिमामय प्रयोजकत्वम् , तस्मिन् सति कार्यात्पन. । नचाशनम्म्याति निहानि यथः किन प्रेरणायामात्मनः । अस्ति तथाप्यरय स्वकम्मेवानि देव नामिनि च मन्यास प्रेरणोपायो न भवति, स्वात्मनि क्रियाविरोधात् । प्रेयनयानीति न म्याति प्रेम परमाणुरस्ति । ननु स्वशर प्रेरणाया इच्या प्रयत्नाभ्यामकिडाप्रसन्मयो मति र भावादसल्यभावाद् अग्नि तम्य विप्रेग्णागामिन्दा प्रयत्नजननांग्णपायमिति सभामाप्रयत्नयोरुपजननं प्रत्येव कारकत्वात् , रन्धान क्यास्पियत्रया प्रेमानपायभूतमेव शरीरं कर्मवादिति व्यभिचार, अनंपतिमा व्यापदनाममाडस्यैव चेतनस्य कदाचिदचेतनत्र्यापार प्रति मामर्थ्यवर्जनान , बुद्धिा अपिचारित कार्यक मितीश्वरसिद्धिः । इच्छाप्रयत्नोत्पनावपि शरीरमफेक्षणीयमिनि च अपेक्षानां च योगगन. कत्वम्, यत्र पुनरिमौ र वाभाविकावामाने तवान्यापक्षण अर्थम । न ५ पुर्वासाप्रमणानां नित्यत्वे कश्चिद् विरोधः। दृष्टा हि म्यादीनां गुणानामाश्रयमंदन यी गणि. तिमिलना च। तथा वुद्धयादीनामपि भविष्यनीति । संयमीवरवाद वाविप्रतियागिनों: पाका : परं प्रपञ्चः । कन्दली पृ. १३८-१४०। ६४ आत्माधिष्ठिताः परमाणनः प्रवर्तिष्यन्त इति चन्न, तेषां म्बकम्मापार्जिन्मियानविदा शरीरोत्पत्तेः प्राकू मर्व विषयावबोधविरहात ।...तम्यः परः सवधभिमानमः स्वभाव: कोऽप्यधिष्टाता कल्पनीयः, चेतनमधिष्ठातारमन्तग्णाचेतनानां प्रणमामान। अन्तली पृ १४०-१४१। ६५ स किमेकोऽनेको वा ? एक इति वदामः। बहनामसर्वसत्वेऽम्मा दिवसामध्यंग, ये त्वेकस्यैव सामध्यदिपरेषामनुपयोगात् । न च समप्रधानानां भूक्सां मी हेतु नि कदाचिदनुत्पत्तिरपि कार्यस्य स्यान्, एकाभिप्रायानुरोधेन सर्वेषां प्रकला येवर येव नाग्यम, मठपरिषदामिव कार्योत्पत्यनुरोधेन सर्वेषामविरोधे प्रत्येकमनीश्वरत्वम् । कन्दसी पृ. १४।। ६६ सर्वज्ञत्वान्न कुत्रचिवस्तुनि विशेषानुपलम्भः । अनी न तन्निबन्धन मियाज्ञानम् , मा. ज्ञानाभावे च न तम्मूलो रागद्वेषौ, तयोरभावात् तस्योरपि मुभा अयोगभावः, सबक चानुभवसभावात् स्मृतिसंस्कारावपि नासाते इत्यष्टगुमाधिकरयो भगवानभर इमि के किर। अन्ये तु बुद्धिरेव तस्याव्याहता क्रियाशक्तिरित्येवं बदन्त इन्गायनायनांक: षड्गुणाधिकरणोऽयमित्या हु। म कि बसो मुमतो बा! नापा बड धनमाना "R न्धनहेतोः क्लेशादरसम्भवात् । मुक्तोऽपि न भवति, बन्धविपयांचवान्मने । मुक्तस्नु स्यात् । कन्दली पृ. १४२ ।। ६७ कार्य योजनालादेः पदात प्रदरतः श्रुतेः ॥ वाक्यात मंत्र विभाव मा को विकसित न्यायकुसुमाअलि ५.१ ।
SR No.520752
Book TitleSambodhi 1973 Vol 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages417
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy