SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ २८ नगीन जी शाह , वांगी हि योगद्धिसिया विहितनिखिलनिजधर्माधर्मकर्मा निय तदुपभोगयोग्यानि नेषु नमनिम्म नेप नानि दानि मन्द्रियाणि जमगि न्यान्न.य.ग्णानि च मुवनेगमभिरूप अनानि गृहीत्वा सफलफर्मफन्ट अनुभवनि प्राप्तकर्य इनान्थमुपभोगत वर्मणां क्षयः । न्यायम., भा.. पृ. ८८ । : नि ग्रहणेन च इन्द्रियार्थसन्निकर्षमचनाइ...। सां. न. कौ. . । प्रतिराभिमुव्येन वर्तन...। न्यायमं.भा. 1, पृ. "। ५ मर्गादौ कमिति चेत् । मदिरनभ्युपगमात् अनश्यमेतत् । अनादिः ससार इति पूर्वाभ्यस्त सूत्रे प्रतिपादितमतत । न्यायवा. : २.६७ । ८ दलिय न्यायभाग्य ५.२.३८,२.४। २. नामवरण मन्त व्य ज्ञानयानन्त्याशेप मल्पम् । योग सूत्र ३.३१ । नारक मत्र विषय ___गर्वधाविषयमाप चेति विवेकज जानम । योगमूत्र ..४ । 1. म-11 व्याम्पिापियामीदवामि नमानेप्यायचेननः सत्रः समयमाही विषय व्यवपिसिन नातीनीयते । न्यायमा..१३ ननः पुनः मागिना भोगभनय महेश्वरसिमक्षानन्तर सन्मिगतयुनिलब्धा-प्टा पक्षम्यरतन्मयोगभ्यः पवनपरमाग कमेन्पनी नादां परम्परमयांगन्यो घणकादिप्रक्रमण महान बायः समुत्पन्नो नभसि ढाध्यमानस्तिनि ।... एवं समुत्पन्नषु चतुर्यु महाभूतेषु महेश्वरस्याभिध्यानमावान तैजमेभ्योऽगुम्य: पार्थिवसरमाणुसहितेभ्यो महामारभ्यते । तस्मिंश्चतुर्वनकमल सर्वलोकपितामहं प्रमाण मालभवनसहितमन्याय पनामगे विनियुक्त। स च ब्रह्मा अतिगयज्ञानवैराग्यैश्वर्यसम्पन्न: प्राणिनां कर्मविपाक विविन्या कर्मानुजानभोगायुष: मुतान् प्रजापतीन ..सृन्दवा आशयानु स्पर्धर्मज्ञानगम्य भय : गया जयतीति । पदार्थधर्मसं. पृ. १२७-१३१ । १२ ...... ब्रह्मगाऽनववर्गकाले मसारस्तिनानां सर्वागिनां निशि विश्रामार्थ सकलभुवनपतेर्महेश्वरस्य सजिही म कालं ..आपरमावन्नी विनागः ।...ततः प्रविभक्ताः परनाणवोऽवतिष्ठन्ते धर्माधर्ममम्का नुविद्धा मानानस्तावन्तमेव कालन् । पदार्थधर्मस'. पृ. १२२-१२६ । ईचजगता निभिन्न जगत. साक्षादागनकारण किम् । उक्त - पृथिव्यादि पर पसूक्ष्म पर. माणमजित मिति । न्यायवा. ४.१२१ । १४ न ब्रूपः कर्माद्यतपक्ष ई२: कारणनिति । न्यायवा. ४.१.२१ । १५ कोऽनुग्रहार्थः । यद् यथाभूतं रस्य च यदा विषाककालः तन् तथा तदा विनियुक्त इति । न्यायवा. ४१.२.१ । १६ भय नित्यम वयं धर्मवेयर्थ्यम्, न ता धर्मा भवतीति । नित्यमिति बमः ।......न चेश्वरे धोऽस्तीयचोद्यमेतत् । न्यायवा० ४ १ २९ । १७ सन्या-परिमाण-पृथक्त्व-संयोग-विभाग-बुद्धय एव तस्य गुणाः । न्यायवा. ४.१.२१ । १८ इच्छा नु विद्यतेऽक्किाऽव्याहता सार्थषु यथा बुद्धिरिति । न्यायवा. १.१.२१ ।
SR No.520752
Book TitleSambodhi 1973 Vol 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages417
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy