Book Title: Samavayangasuttam
Author(s): Ashok Kumar Singh
Publisher: B L Institute of Indology

Previous | Next

Page 372
________________ 320 Samavāyāngasūtra There were ten governors in Bharata region in the continent of Jambuūdvipa, in the past descending half cycle (avasarpinī), namely: Satañjala, śatāyu, Ajitasena, Anantasena, Kāryasena, Bhimasena, Mahāsena, the seventh.75. Drdharatha, Daśaratha (and) Śataratha. जंबुवेणं दीवे 10 भार वासे "इमीसे ओसप्पिणीए समाते सत्त कुलगरा होत्था, तंजा - पढमेत्थ विमलवाहण० [12 चक्खुम जसमं चउत्थमभिचंदे । तत्तो से मरुदेवे चेव नाभी य ॥ ७६ ॥ |] गाहा । There were seven governors in Bharata region in the continent of Jambūdvīpa, in this descending half-cycle, namely: the first Vimalavāhana, [Cakṣusmāna, Yasasmāna, fourth Abhicandra then Prasenajita Marudeva and Nābhi. 76]. सि सत्त कुलगराणं सत्त भारियातो होत्था, तंजहाचंदजस चंद० [14 कंता सुरूव पडिरूव चक्खुकंता य। सिरिकंता मरुदेवी कुलगर - पत्तीण णामाई ॥ ७७ ॥] गाहा। Of these seven governors there were seven wives, namely : Candrayaśā, Candrakantā [Surūpā, Pratirūpā, Cakṣuskāntā, Śrīkāntā and Marudevi (are) names of wives of the governors.] 77. 10. भरहे खं० जे० हे १ ला १,२ ॥ 11. तिमीसे खं० हे १ ला २ ॥ 12. [ ] एतदन्तर्गतः पाठः अटी० अनुसारेणात्र निर्दिष्टः । दृश्यतां स्थानाङ्गे सू० ५५६, आवश्यक निर्युक्तौ गा० १५५, १५९ ।। एवमग्रेऽपि सर्वत्र ज्ञेयम् ॥ Jain Education International 13. अत्रेदमवधेयम् - अत्राग्रे च वक्ष्यमाणानां च बहूनां गाथानामाद्यांशमात्रं निर्दिश्य गाहा इति अभिहितमत्राग्रे च संक्षेपाय, किन्तु अटी० मध्ये आवश्यकनिर्युक्तौ आवश्यकभाष्ये वा संपूर्णा गाथाः सन्ति । तदनुसारेण अवशिष्टोंऽशः एतादृशे [ ] कोष्ठके मूल एव पूरितोऽस्माभिः सर्वत्र ।। 14. [ ] एतदन्तर्गतः पाठो अटी० अनुसारेणात्र निर्दिष्टः । दृश्यतां स्थानाङ्गे सू० ५५६, आवश्यकनिर्युक्तौ गा० १५५, १५९ ।। एवमग्रेऽपि सर्वत्र ज्ञेयम् ।। अत्रेदमवधेयम्-अत्राग्रे वक्ष्यमाणानां च बहूनां गाथांमाद्याशंमात्रं निर्दिश्य गाहा इति अभिहितमत्राग्रे च संक्षेपाय, किन्तु अटी० मध्ये आवश्यकनिर्युक्तौ आवश्यकभाष्ये वा संपूर्णा गाथाः सन्ति । तदनुसारेण अवशिष्टोऽशः [ ] एतादृशे कोष्ठके मूल एव पूरितोऽस्माभिः सर्वत्र ॥ 15. आवश्यक निर्युक्तौ गा० १५९ । इत्थीण इति स्थानाङ्गे सू० ५५६ ।। For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498