SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ 320 Samavāyāngasūtra There were ten governors in Bharata region in the continent of Jambuūdvipa, in the past descending half cycle (avasarpinī), namely: Satañjala, śatāyu, Ajitasena, Anantasena, Kāryasena, Bhimasena, Mahāsena, the seventh.75. Drdharatha, Daśaratha (and) Śataratha. जंबुवेणं दीवे 10 भार वासे "इमीसे ओसप्पिणीए समाते सत्त कुलगरा होत्था, तंजा - पढमेत्थ विमलवाहण० [12 चक्खुम जसमं चउत्थमभिचंदे । तत्तो से मरुदेवे चेव नाभी य ॥ ७६ ॥ |] गाहा । There were seven governors in Bharata region in the continent of Jambūdvīpa, in this descending half-cycle, namely: the first Vimalavāhana, [Cakṣusmāna, Yasasmāna, fourth Abhicandra then Prasenajita Marudeva and Nābhi. 76]. सि सत्त कुलगराणं सत्त भारियातो होत्था, तंजहाचंदजस चंद० [14 कंता सुरूव पडिरूव चक्खुकंता य। सिरिकंता मरुदेवी कुलगर - पत्तीण णामाई ॥ ७७ ॥] गाहा। Of these seven governors there were seven wives, namely : Candrayaśā, Candrakantā [Surūpā, Pratirūpā, Cakṣuskāntā, Śrīkāntā and Marudevi (are) names of wives of the governors.] 77. 10. भरहे खं० जे० हे १ ला १,२ ॥ 11. तिमीसे खं० हे १ ला २ ॥ 12. [ ] एतदन्तर्गतः पाठः अटी० अनुसारेणात्र निर्दिष्टः । दृश्यतां स्थानाङ्गे सू० ५५६, आवश्यक निर्युक्तौ गा० १५५, १५९ ।। एवमग्रेऽपि सर्वत्र ज्ञेयम् ॥ Jain Education International 13. अत्रेदमवधेयम् - अत्राग्रे च वक्ष्यमाणानां च बहूनां गाथानामाद्यांशमात्रं निर्दिश्य गाहा इति अभिहितमत्राग्रे च संक्षेपाय, किन्तु अटी० मध्ये आवश्यकनिर्युक्तौ आवश्यकभाष्ये वा संपूर्णा गाथाः सन्ति । तदनुसारेण अवशिष्टोंऽशः एतादृशे [ ] कोष्ठके मूल एव पूरितोऽस्माभिः सर्वत्र ।। 14. [ ] एतदन्तर्गतः पाठो अटी० अनुसारेणात्र निर्दिष्टः । दृश्यतां स्थानाङ्गे सू० ५५६, आवश्यकनिर्युक्तौ गा० १५५, १५९ ।। एवमग्रेऽपि सर्वत्र ज्ञेयम् ।। अत्रेदमवधेयम्-अत्राग्रे वक्ष्यमाणानां च बहूनां गाथांमाद्याशंमात्रं निर्दिश्य गाहा इति अभिहितमत्राग्रे च संक्षेपाय, किन्तु अटी० मध्ये आवश्यकनिर्युक्तौ आवश्यकभाष्ये वा संपूर्णा गाथाः सन्ति । तदनुसारेण अवशिष्टोऽशः [ ] एतादृशे कोष्ठके मूल एव पूरितोऽस्माभिः सर्वत्र ॥ 15. आवश्यक निर्युक्तौ गा० १५९ । इत्थीण इति स्थानाङ्गे सू० ५५६ ।। For Personal & Private Use Only www.jainelibrary.org
SR No.006941
Book TitleSamavayangasuttam
Original Sutra AuthorN/A
AuthorAshok Kumar Singh
PublisherB L Institute of Indology
Publication Year2012
Total Pages498
LanguageEnglish, Sanskrit
ClassificationBook_English & agam_samvayang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy