Book Title: Rampanchdashi Satik Author(s): Publisher: View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir के |रिचकारसञ्ज्ञायामितिसूत्रे॥सञ्जायामित्यस्यप्रायिकत्वम्॥ एवं विनिगमनाविरहात्।। सञ्ज्ञायामित्यस्यप्रायिकत्वे॥अकरीत्यस्यापाईकत्वे पिमानाभावात्॥अकतरीत्यस्यापिप्रायिकत्वम् ॥नेन॥ विश्वस्मिन् ॥रमतइनिरामइतिसिद्धम्॥ यहा॥कर्मणो धिकरण विवर्तयां। विश्वस्मिन् ॥रमतइतिरामइतिज्ञेयम। यहा॥बाहुलकाकतरिपभिरामपदं साधनीयम्॥ तथाच ॥वाल्मीकिरामायणे॥बालकाण्डे // द्वितीयेस / बाल्मीकिम्पनि।। ब्रह्मदेववचनम् ॥रामस्यचरितंडुनरुत्वमृषिसत्तम॥धर्मात्मनोभगवतोलोकेरामस्यधी मतइति॥अथचैतदुपरिटीकाकारोंरामः॥लोकेरामस्य॥रमनइतिरामः ॥बाहुलका त्।। कर्तरीघन्। तेनलोकाधिधातुर्लोकान्तर्यामिणश्वेत्यर्थः // इत्यलम्॥ कीदृशास्ते // न्तिदान्तिमुदारताञ्च॥दधतोदधानाः॥दधतइत्यत्र॥नाश्यस्ताच्छतुरिनिनुमागमप्रतिषेधः ॥अत्रशान्तिराभ्यन्तरेन्द्रियनिग्रहः।।दान्तिर्वाद्येन्द्रियनिग्रहः॥ नदुक्तमाय्यैः ॥आफ्यन्त राणाबाह्यानामिन्द्रियाणाञ्चनिग्रहः॥शान्तिन्निरुक्षेप्रोक्तेमुनिभिस्तत्वदर्शितिः॥ इनि॥ उदारतावचनादावलैव्यम्॥२॥पुनः॥श्वासानाम्प्राणवायूनाम्॥उईरोधेकुम्मा कि ॥क्षमासामर्थ्यम्॥अस्त्येषान्ते तथोक्ताः॥मत्वर्थीयो जत्र। यहा॥क्षमन्तइतिक्षमाः ||॥श्वासोईरोधेकुमाकप्राणायामेक्षमास्समर्था इत्यर्थः ॥पुनः / त्यक्तानात्रादयोयैस्ते For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38