Book Title: Rampanchdashi Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिण॥इदन्दश्यमानम्॥चराचरात्मकञ्चेतनाचेतनात्मकम्॥विश्वजगन्। विश्चात्वतिवि पायांस्त्रीजगतिस्यान्नपुंसकमितिमेदिनी॥शक्त्यास्वमहिम्ना॥समुसाद्यतेसृज्यते।तता श्वस्थितौ॥ तैर्जगज्जीवैः॥सम्पादितास्समुपार्जिनायेकमराशयश्शुभाशुभक्रियाक लापाः॥तहशतस्तदायन्तत्वेन॥ध्रुवमित्यलीकेगीपाल्यनेयोगक्षेमाझ्या रक्ष्यते॥तत-|| श्वलये॥सानन्दंसाल्हादंयथास्यात्तथा॥नतुनद्धारासहिष्णुनया तीववेदखिन्नमित्य र्थः॥अवकाशमनतिक्रम्येनियथावकाशमानत्वनिसटमित्यर्थः॥स्वोदरेकोटिन मांडाश्रयेनिजजठरे॥संस्थाप्यतेनिधाप्यते॥ तेन श्रीरामैण ॥अहम्॥भक्तीकृतस्स्याम्॥अभक्तोसक्तःसम्पद्यमानस्तथाकृतइनिभक्तीकृतः॥कृभ्वस्तियोगेसम्पद्य कतरिच्चिरितिच्चिः॥कीदृशेन॥तत्तत्कार्य्यवशात्मृतिस्थितिलयाफ्त्यायत्तत्वात्।। अनेकावयः॥ तनवोविधिहरिरुद्रविग्रहायस्यसत्तेन॥अनेनश्रीरामस्यसकलजगज्जनकत्वादिकन्दर्शितम्मावति॥१॥नमः कुर्वन्तिरामाययेसन्डामव्रजन्तिते॥पुण्यैः किन्नियमैरन्यैरित्याहैकादशेकविः॥१॥अथचतुर्थ्यर्थन्दर्शयति॥ श्रीरामायेतियः कश्चनापिपुमान्॥नतुत्रैवर्णिकएव // कथमपिकेनापिप्रकारेण॥नतुभक्तिभावेनेव ||कापिकस्मिंश्चिदप्यबसरेसाङ्केत्यपरिहासहेलनादौययालब्धप्रवेशप्रदेशेषा॥नतु For Private and Personal Use Only

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38