Book Title: Rampanchdashi Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // पं. बहुष्षणोलुक्॥तस्यरुचयेऽभिपीतये।।निजोडाराभिलाषायेत्यर्थः॥रोचते॥रुच्दीप्ताव भिप्रीतीचा ||इगुपधाकिदितीन्।रुचिस्त्रीदीप्तोशोमायामभिधाभिलाषयोरितिमेदिनी॥इत्येतारामपञ्चदशीरूपाम रघुपतिनुतिश्रीरामचन्द्रस्तुनिम्॥पठेदुच्चारयेत्॥रघुपनिपादयोश्रीरामचन्द्रचरणयोः॥सम्य-निर्दम्म नया॥शास्त्रोक्तविधिनावा॥अर्चनेनपूजनेना।आप्तासमधीगना॥शद्धिजन्मजन्मान्तरानेकरिधदुरिन राहित्यरूपापावनतायेनसतथोक्तः॥सुरेषिधिशकादिभिर्देवैः॥नुत्तस्स्तन स्सन्॥सजनः॥रघुपतिधा रघुपतिनुतिमित्युदारपुदीरघुपतिपादसमर्चनाप्तऋद्धिःरघुपतिरुचयेजनः पठे घोरघुपनिधामनुतःसरैस्सगच्छेत्॥१६॥इतिश्रीमत्कौशल्यगोत्रोद्भवसारस्वतकु लतिलकसकलविद्यारलरत्नाकर श्रीमसण्डितगकरदन्तशर्मान्तवासिलक्ष्मी. नारायणाव्हयकविवरविरचितंश्रीरामपञ्चदशीस्तोत्रंसम्पूर्णतामगमन्तराम्॥॥ |मसत्यलोकोपरिस्थंसान्तनिकारयंलोकम्॥गच्छेत्माप्नुयात् ॥यहा॥रघुपतेरामावतारस्यनीषिणात धामस्वरूपलक्षणन्तेजःगछेल्लभेत्॥सारूप्यरूपांमुप्तिमामुयादित्यर्थः॥ स्यात्तेजो गृहयोद्धामेसमरमाला॥इतिसर्वसमनसमेवेत्यलम्॥१६॥साकेतामर वैरिदिग्गजविधुक्रोशेकसारीतिसन् ग्राम श्रीशरदारसिंहनृपतेःपूर्वोद्भवै_सितः॥गोमत्यम्बुजमन्दिरापतिपदीकल्पोपकण्ठेनदीकामाक्षा 16 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38