Book Title: Rampanchdashi Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जगदम्बिकाचवहिरुघाने स्त्रियस्योत्तरे॥१॥श्रीगान्वयमण्डनंसमभवत्तत्रापरोवाक्पतिज्योतिर्विस कुलोपनामसहितानन्दीबुधानन्दकः॥नानानन्त्रसरोजवासरमणिगङ्गाजलस्वच्छन्दैदेहीबदनाम्बुजा लितटिनीपारीयविषाञ्चितः॥२॥तस्माच्छुडमनिश्चराचरगुरोर्नारायणस्यामवसादाम्पोजसमर्चनाप्तविभवोधीरस्तुतोविश्रुतः॥रामान्तोगिरिजादिक शिवकरोयोऽनेककृत्वोचवस्तीर्थानिव्यचरहिदेहतनया माणप्रियभीतये॥३॥तसुत्रेणसप्तावमिन्दुकरगोनूसस्मिते१९२१ हायनेनीमेपोषसिनेषडानननि || यौ६श्रीरामपादेन्दुना॥जन्मयामसमुद्रजेनविलसहेरम्बससत्तनाकाशोल्लासप्तरेणरामचरणाम्तो जातमत्तालिना॥४॥सीतानाथपदेन भीहरपुराम्भोधिप्रसूतेन्दिरालक्ष्मीबल्लषचन्द्रशडू-रपुराका शोदितोक्त्याकृता॥याबद्रामकथासुधावनितलेनावबुधानांमुदेयाच्छीरपुधीरपञ्चदशिका व्यारयाकलापालिका॥५॥ इनिश्रीसरयूतटस्थगणेशपुरनिवासिश्रीरामचरणसरोजालि | पण्डितवररामचरणविरचिताश्रीमल्लक्ष्मीनारायणाभिधकविवरविरचितरामपञ्चदशीस्तोत्र व्यारव्याकलापालिकारव्यास म्पूर्णतामगमत्तरांसुतराम्॥श्रीमत् कबिबरलक्ष्मीनारायणा ज्ञानुसारेणइदंपुस्तकंजदाशकरात्मजेनश्रीधरशर्मणा मुंबापुर्याजगदीश्वरशिलायंत्रेमुद्रा पित॥ शकाद:१८०७ इमांच१०६७ संख्याकराजनियमस्य 25 संरव्याशानुसारेणले वारूढांकृत्वा ग्रंथकर्या सर्वेः धिकाराः स्वाधीनाः स्थापिताः // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38