Book Title: Rampanchdashi Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमिस्सर्वोपकारेक प्रवणहृदयःपावकः॥अम्बरमाकाशः॥शीतरश्मिस्सकलचेतनाचेतनजीववी प्रल्हादजनकश्चन्द्रः।।रविरचण्डब्रह्माण्डप्रकाशकःश्रीभगवान्मार्तण्डः॥स्थूलन्दृश्यम् सूक्ष्ममा दृश्या कार्यकारणवाजगज्जगत्वेनपरिणतमित्यर्थः। त्वमेवेत्यर्थः॥किम्बहुना॥सकलमशेषञ्च|| राचरात्मकम् ॥इदविश्वम्॥त्वमेव।सर्वविष्णुमयज्जगदिनिश्रुतेः॥अतस्सर्वेषामुक्तानुक्तानाम्।।आ स्मास्वरूपः॥तस्मै॥नेतुभ्यम्नमवास्त्वितिशेषः॥त्वमेवारिबलदेवतादिस्वरूपेण॥ तत्तद्देवतासमचके यस्तत्तसलपदानकुशलासीतिभावः।उक्तंच श्रीमद्भगवहीतायाम्योयोयायान्तनुम्नक्तःअडया वितुमिच्छति।।तस्यत्तस्या-चलांश्रद्धान्तामेवविदधाम्यहम्॥१॥सतयाश्रद्धयायुक्तस्तस्याराधनमीहा |नेलभतेचततःकामान्मयैवविहितान्हितान्॥२॥पद्मपुराणे:पिसौराशैवाश्वगाणेशावैष्णवाःशक्ति चिन्तकाः॥सरामम्प्रपद्यन्ते वर्षाम्मस्सागयया॥३॥अत्रयानिपञ्चदशसयाकानिशार्दूलविक्री |डितानिच्छन्दांसि। तल्लक्ष्मणन्तु॥सूर्याश्चर्मसजस्ततास्सगुरवश्शार्दूलविक्रीडितमितिज्ञेयम्॥ १५॥रामपञ्चदशीपाठफलश्रवणमुज्ज्वलम्॥उक्तवान्शोडशेपद्यलक्ष्मीनारायणस्सुधी।॥ 1 ॥मय न्धसमाप्तिसूचयन्॥एतसाठफलम्॥पुष्पितापावृत्तेनाह॥तल्लक्षणन्तु।अयुजिनयुगरेफनोयकारोयुजिचनजोजरगा अपुप्पितापेति॥रघुपत्तीति।उदारामहती।बुद्धिमनीषायस्यसः॥उदारोदातृम हतोरित्यमरः॥नादृशोयोजनः॥रघूणारघुवंश्यानाम्॥पति:परिवृदः॥सतयोक्तःश्रीरामः॥तद्राजवा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38