Book Title: Rampanchdashi Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनोनिरोधादिलक्षणायस्मिन्सतस्मिन् ॥पुनः॥सर्वसामापदाम् // विगमोविनाशोय स्मात्सतस्मिन् ॥भक्तापन्निवारकइत्यर्थः॥पुनः॥अभिधायिनोया चकाः स्वरूपनिरूपण कर्नारोनिगमावेदायस्यतस्मिन् ॥निगमोवाणिजेपुर्य्याङ्कन्टेचेदेवणिक्पयेइतिमेदिनी||॥पुनः॥ सृष्यन्नीसन्तुष्टाक्षमाभूमिर्येनसतस्मिन् ॥दुरमावतारेणमुदितीकृतभूलोक इत्यर्थः॥क्षितिक्षान्त्योसमेत्यमरः॥पुनः॥सतीनिरुपाधिका॥क्षमातान्तियस्मिन्सना श्रीरामत्वमसिमर्ममगुरुर्मातापिताबान्धवोदातायोजयिताविपद्दमयिताविष्णुपिरिनिर्हरः॥भूरापोमरुदग्मिरम्बरमपित्वंशी तरश्मीरपिस्स्थूलसूक्ष्ममिदन्त्यमेवसकलंसर्वात्मनेतेनमः॥१५॥ स्मिन्॥पुनः॥रक्षोवंशाराससकुलानिदमयतातितस्मिन्।पुनः॥अतिशयनमनोहरोमनोहरने मन स्मिन्॥लोकोत्तरलावण्यइत्यर्थः॥अत्रद्वादशनिर्विशेषणेादशमासिकदुरितनिरसनंसूचितम्।। १४॥मातापितागुरुर्दानामचर्विष्णुविधिहरः॥सर्वात्मारामचन्द्रोममितिपञ्चदशेब्रवीत्॥१॥अथसम्म ||छिन्दर्शयति॥श्रीरामेतिहेग्रीराम॥त्वम्॥मम॥पभ्वादिरूपोऽसीत्यन्वयः॥ तत्र॥ मसुरधिपः। // सर्वस्मिन्कार्य्यजातेप्रेरकः॥ सर्वसमर्थः॥सर्वथामान्योवेत्यर्थः॥ गुरुस्सपियो धि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38