Book Title: Rampanchdashi Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रा- दशा:वस्थायेषान्तेतयोक्ताः॥सङ्ख्याशब्दस्यवृत्तिविषयेपूरणार्यत्वम् / त्रिभागश्च तुना पं. 14 गइत्यादिवत्॥त्रिर्दशय ॥सङ्ख्ययाव्ययेतिबहुव्रीहिः॥ बहुाहौसयेयेतिउच् ॥जन्मसत्ता विनाशाय॑स्तिस्त्रोदशायेपामितिवा॥दशावस्थादीपबोर्वरूपान्तभूम्नियोपितीनिमेदिनी॥ तेषून्तमस्तस्मिन् ॥देवदेवेइन्यर्थः॥पुनः ॥धृतश्शमामनोनेश्वल्यंयेनतस्मिन् ॥पुनः पिज्ञानम्॥ जन्ममरणायनेकविधापारदुःखपारावारसंसारनिवर्तनक्षमम्बाझोपनिषदमा ॥यहा॥मोक्षेधीर्जानमन्यत्रविज्ञानंशिल्पशास्त्रयोरित्यमरोक्तेः। विश्वकर्मप्रणीतशि ल्पविद्यानिबन्धशिक्षादिशास्त्रपारङ्गमत्वम्॥ तस्यदानेवितरणे॥क्षमस्समर्थः॥सोत्सा हइतियावन् / तस्मिन्॥सर्वान्तरात्मत्वादत्रसुघटमेवसर्वम्॥रामगीनादौतुस्फुटतरमि त्यलम्॥ पुनः॥विभिर्गुणैस्सत्वरजस्तमाभिनिष्पन्नज्जगत्। उपरमयनीतिनस्मिन् // सारनिवर्तइत्यर्थः। यहा। उपरमणमुपरमः॥घनर्येकविधानमितिकोरमधातोर्भाव। त्रैगुण्याचिगुणासमायैकका-संसारात् ॥उपरमउपरमणमौदासीन्ययस्यसनस्मिन्॥ |निर्गुणइत्यर्थः॥पुनः॥यतः वशीकृतास्वायत्तीकृता॥रमालक्ष्मीर्यनसतस्मिन्॥ निरञ्जन इत्यर्थः॥पुनः॥नित्यासर्वकालैकरसाः॥स्फुरन्तः॥उत्तरोत्तरंसमृद्धिशालिनः॥संयमाय 14 स्मिन्सतस्मिन् ॥यहा।।नित्यंसर्वदा॥ नतुकदाचित्॥स्फुरन्तस्समुन्मीलन्तः॥संयमा For Private and Personal Use Only

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38