Book Title: Rampanchdashi Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पादकइत्यमरः॥अत्रपोडशभिःपदैः॥श्रीरामस्यषोडशकलत्वसूचनपूर्वक मूलरामाया णप्रतिपादितगुणनिकर वर्णनव्याजेन॥स्वानुरागातिशयोदर्शितः॥१२॥सिइयोनिधन योदासास्तस्यस्युर्यश्चविन्दति॥कृपाकटाक्षरामस्येत्याहपद्यत्रयोदशे॥१॥भयषयर्य दर्शयति ॥श्रीरामस्येति॥सञातःप्रादुर्वृतः॥भाग्योदयो: दृष्यसम्मुरवीभावो यस्यस तादृशीयः कोऽपिपुमान्॥ श्रीरामस्यापलनुवननायकस्यश्रीविष्णोर्दाशरथिरूपेणाव श्रीरामस्यकृपाकटाक्षमिहयसमातभाग्योदयसम्पामोतिशचीपति प्रभृतयोवाञ्छन्तितस्यैवतम्।अधौवानवसिद्धयश्चनिधयस्संयान्ति तद्दासतालोकानामनिरक्षणक्षयविधीशक्तीभवत्येवसः॥१३॥ // नारस्य॥कृपाकटाक्षङ्करुणारसमसृणापागावलोकनम् ॥अपाङ्गोनेत्रयोरन्तौकटासोपा इन्दर्शनेइत्यमरः॥ इहलोके। विशिष्टोपासनावशात् // सम्पामोति। तत्कृपापात्रीभवति॥ नस्यैवनान्यस्य॥ तङ्कपाकटासम्॥शचीपतिप्रभृतयःपौलो मीबल्लभायादेवाः॥मामयं पिलोकयविति॥वाँच्छन्त्यभिलषन्ति॥यहा॥ एवकारोभिन्नक्रमः॥ततः॥वाञ्छन्त्ये-||१३ वेसर्थः॥अथच॥ यथासङ्ग्योपदेशात् ॥अौसियो: णिमाद्याः॥ नषनिधयोमहाप-|| For Private and Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38