Book Title: Rampanchdashi Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माद्याश्च॥ तस्य॥दासाश्वदासाश्चदासाः॥पुमानस्त्रियेत्येकशेषः॥तेपाम्भावस्तत्ताता ||म्॥भूत्यत्व मित्यर्थः ।।संयान्ति॥सर्वथैवनदायत्तामवन्तीतिभावः। सिद्धयोनिधयश्योताशिधैः॥अणिमामहिमाचैवगरिमालघिमातथा॥ भूतिःमाकाम्यमीशत्वंवशित्वच्चाएसिद्धयः॥१॥महायश्चपद्मश्चशङ्कोमकरकच्छपौ।मुकुन्दकुन्दनीलाच रयर्वश्चनिधयो नच॥२॥इति॥ अथच॥सः॥लोकानाम्भुवनानाम्॥लोकोजनेचभुवनेइत्यमरः॥जनिरक्ष श्रीरामे त्रिदशोत्तमेधृतशमेविज्ञानदानक्षत्रैगुण्योपरमेवशीकृत रमेनित्यस्फुरत्सय्यमे।सपडिगमे भिधायिनिगमेहष्यत्क्षमेसत्क्षम रक्षोवंशदर्भमनोहरतमेसमीतितोऽस्तुमे॥१४॥ // // // णक्षयविधी ॥सृष्टिस्थितिनङ्गविधाने॥शक्तोऽतीवसमर्थोभवत्येवेत्यलम्॥१३॥अपार ||कर्मण्युद्विग्नम्मानारूदम्मनोमम॥ श्रीरामे स्तुसमक्तीत्थमाहपद्येचतुर्दशे॥१॥अयस प्तम्यर्थन्दर्शयति॥ श्रीरामेति॥ श्रीरामेबीदाशरयौपरमात्मनि॥सप्रीतिसभक्ति॥मेमम ॥चेतोमनो स्तुभवतु ॥अन्यत्रसर्वत्रदृश्यादृश्यपदार्येविनश्वरबुद्ध्या। नत्रदेशकाल वस्तु परिच्छित्तिशून्यत्व निश्चयेन॥अतीवसंसक्तमस्त्वित्यर्थः। कीदृशे। तृतीयायौवनारन्या। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38