Book Title: Rampanchdashi Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कीर्निस्समज्ञाचेत्यमरः॥धनन्तुगोधनेरित्ते॥ इतिमेदिनी॥स्वकुलोचितधर्मपालकः॥ यशोधनानाहियशोगरीयइत्युक्तेः॥पुनः॥सहहृदयेनसहृदयः॥तेनसहेतिबहुव्रीहिः || वोपसर्जनस्येतिसहस्यसादेशः॥सत्वैकप्रधानमनाः॥वैषम्यविरहितोवा॥सर्वत्रनिगमा गमादौसर्वदैवानीवपरिपक्कावबोधोवा॥पुनः॥मान्यस्सर्वेषांसानुरागम्पूज्यः॥पुनः॥वदा न्याबहुपदास्तेषूतमोवान्छितार्थाधिकप्रदइत्यर्थः॥नेत्यस्तेषान्तेषितिपञ्चमीषधीसप्त-|| मीभिस्समासः॥यहा ॥वदान्याश्चारुवादिनः॥ष्णूत्तमः॥स्मितपूर्वाभिभाषीत्यर्थः॥वदा न्यादानशीण्डेस्याबारुवादिनीचान्यवदिनिमेदिनी॥पुनः॥नी नि:परोछितिपूर्वकस्वोत्त रोत्तराफ्युदयसंवलितदण्डाईदण्डदानादिरूपा॥ ताम्॥जानातिनतत्स्थलतत्तत्मयोगसा फल्यविधानतया॥वत्तीतिसतयोक्तः॥पुनः॥गृणन्तिहिताहितमुपदिशन्तीतिगुरुवोहि नाहितोपदेष्टारः।।तेषांवत्सलस्निग्धःप्रियइतियायन / यहा॥नेवत्सलायस्यसः॥स्लि ग्धस्तुवत्सलइत्यमरः॥पुनः॥जीतस्वायत्तीकृतम्॥मनोयेनसः॥जितेमनसिसर्वेन्द्रिय जयस्यस्वतस्सिद्धत्वात्॥जितेन्द्रियवर्गएकपत्नीव्रतधरइत्यर्थः॥ इन्द्रियेशम्मनस्स्मृत मित्युक्तेः॥इनियेशमनोजिष्णोःश्रीरामस्याविलेन्द्रियाविजेनृत्वंसूचितम्॥ पुनः॥व दारूणामभिवादकानाम्॥चिन्तामणिरिवेतिसः॥तदिच्छापूरकइत्यर्थः॥वन्दारुरभि For Private and Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38