Book Title: Rampanchdashi Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |र्मण्यधिकरणेचेतिनिपूर्वाद्वाजःकिः॥कबन्धमुदकम्पाथइत्यमरः॥अयच॥श्रीरामात पं. ॥अधिकः॥अन्यः॥धैर्यादिश्चकः॥नकोपीत्यर्थःकाका॥एवमग्रे पि॥तत्रधैर्यम्॥आ नर्थपरम्परोदेके सत्यपिमानसाव्याकुलता स्थैर्य्यच्चापल्यराहित्यम्॥गभीरताशत्रुमभृति विहितमहापकारमननुसन्धायमनो सोत्यता॥सुजननाप्रत्युपकाराभिलाषपराइ-मुखये || नोपर्करिता॥सौशील्यलोकशारूपाविरुद्धशचिचरितत्वम्॥शुचौतुचरितेशीलमित्यमरः | शूरस्यनावश्शौर्य्यम्॥सङ्कामोत्साहजीवातुः॥ गुणवचनब्राह्मणादियइतिष्पज्॥अ-1 थच श्रीरामात्॥अधिको न्यः॥ब्रह्मण्यादिः॥वन्दारुचिन्तामण्यन्तश्चकः॥नकोपीत्यर्थ तत्रब्रह्मायावेदेश्यः॥हितोब्रह्मण्यः॥वेदद्रुहौमधुकैटभारव्यावसरौनिहत्य॥ वेदान्॥ रक्षितवानितिथीमद्भागवतादौसुप्रसिद्धमेव।प्रलयपयसिधातुस्सुप्तशक्तेर्मुरवेयः श्रुति गणमुपनीतम्प्रत्युपादत्तहत्वे त्यष्टमस्कन्थे।वेदद्रुहावनिवलौमधुकैटभारच्यावितिसप्तमे |च॥यहा॥ ब्रह्मणिवेदेशचोब्रह्मण्यः॥प्रयीपणिहितोधर्मः॥सा:स्यास्मिन्चा:स्तीति।। अर्शआद्यजन्तः॥ यहा॥ब्रह्माणिवेदाः॥नानिसन्तियस्मिंस्तब्रह्मब्राह्मणकुलम्॥तस्मैहिनोब्रह्मण्यः॥पलयवमाषतिलवृक्षब्रह्मणश्चेनियत्॥वेदस्तवन्त पोब्रह्मब्रह्मावि ||12 पःप्रजापतिरित्यमरः॥पुनः॥यशएवकीर्तिरे॥धनन्द्रविणंयस्यसयशोधनः॥यशः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38