Book Title: Rampanchdashi Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मर्त्य तनुर्मानुष्यदेहः॥वस्तुतस्तुसारव्यात्॥ब्रह्मस्वरूपएवेतिभावः॥पुनःकी॥ नराव ॥त्रय्यावेदत्रयेण॥परिणुतस्स्तुतः॥वेदत्रयीप्रतिपादितस्वरूपइत्यर्थः॥पथमा र्थोदर्शितः॥५॥ तृणीकुर्वन्तिशमनरामसेवापरायणाः॥इतिप्रदर्शयामासपद्ये स्मि नवमेकविः॥१॥अथद्वितीया र्थन्दर्शयति॥श्रीराममितिविशद्वन्हदयोनिर्मलान्तः करणः॥यःकृतीपुण्यवाविहान्॥निर्मलयाकपटमलरहिनया॥भत्या नुवृत्त्या॥श्री श्रीरामंसुरसङ्घसेषितपदंसङ्कल्पकुल्पद्रुमम्मत्यानिर्मलयाविशु इहृदयस्संसेवतेयः कृती। उच्चैस्सैरभवाहनस्पसुतरांस्थूलोयद शाश्तोगादध्वान्तरुचेर्य्यमस्यसमवेकिक्षातुनेत्रातिथिः॥९॥ रामंत्रीदाशरथिम्॥सम्यक्परमार्थबुद्ध्या॥सेवते॥ कृतीस्यात्पण्डिनेयोग्ये॥इतिमेदिनी ॥सकृती॥मातुकदाचिदपि।यमस्यशमनस्या। नेत्रातिथिनेयनविषयः॥किम्तवज्जाये न्॥नहीतिकाकाव्यारव्येयम्॥शमनोयमराड्यमइत्यमरः॥सद्यएवमुक्तत्वाद्यमसा मीप्यमपिनगच्छेदित्यर्थः॥ कीदृशम्॥सुराणामिन्द्रादिदेवानांसङ्घनकदम्बेन॥सेविते | शरणीकृते॥पदेचरणीयस्यतम्॥ नहि।अमृतपानेन॥दिवौकसामन्मसाफल्यमस्ती For Private and Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38