Book Title: Rampanchdashi Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नानियतोकाले निधानेपरमेटिनीतिमेदिनी॥वासवोमघचा।तदादयोयेवरुणकुचेरा| ||दयोदिविषदोदेवाः॥तेषाम् ॥वृन्दानिसमूहाः॥तेषाम्॥उत्तमाड़े घुमूईसु॥उल्लसन्तो|विस्फुरन्तः॥वेलन्तीविष्वकस्वर्णनन्तुमोतत्वात् ॥नमन क्रियाचञ्चलमुकुटसंसक्तत्वा च॥समुच्चलन्तः॥येदिव्यामणयोहीरकादीनिरत्नानि॥नेस्स्फुरन्तिदीप्तिमन्तियानिसु मुकुदानिशोलनकिरीटानि॥नैः॥स्पृष्टम्प्रणामावसरेनि पृष्टम्॥अत्रि-पअद्वयञ्चरणार श्रीरामोधिधिवासपादिदिविषहन्दोत्तमाड़नेलसहेलव्यिमणिस्फर सुमुकुटस्पृष्टाधिपादयः॥रम्यानन्तविशालवैजयभरोभत्तेकर क्षापरोमायामय॑तनुरूपयोपरिणुतोमन्मानसे वर्त्तताम्॥८॥॥ चिन्दयुगलंयस्यसः॥पुनःकी०॥रम्योब्रह्मादिभिरष्यतिस्पृहणीयः॥अनन्तस्यपरिच्छि||न्तित्रयशून्यस्य॥अतएपविशालस्यानिमहतो नुपमस्येतियावत्॥वैभवस्यैश्चर्य्यस्य ॥भरोतिशयोयस्यसः॥यहा॥रम्यादिविशेषणत्रयविशिष्वैतवारोयस्यसः॥पुनः की०॥भक्तानांनिजसेवकानाम्॥ एकस्याः बलायाम्॥रक्षायाम्।।परआसक्तः॥दन्तैका ||चिन्तः॥कालव्यालभयत्रानेत्यर्थः॥पुनःकी ॥माययास्वप्रकृत्यानितुकर्मकलापेन। For Private and Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38