Book Title: Rampanchdashi Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भागोयस्यतम्॥पुनःकी॥शुमादलनिमम्॥ तलावशिष्टापरिप्रदेशे: तसिकाकुसुम-|| दलावभासम्॥अनसीस्यादुमाक्षुमेत्यमरः॥पुनःकी ॥रोचिष्णुदीतिमत्॥ गुल्फयाधु/ टियोः॥यंयुगलंयस्यतम्॥तन्यीघुटिकेगुल्फाविति॥विधानाजिष्णुरोचिष्णइतिचा मरः॥पुनःकी०॥उज्जाग्रतःप्रस्फुरन्तः॥नखपद्मरागकिरणानरचररूपशोणवर्णमणिवि|| शेषमयूरवायस्यतम्॥किरणःप्रग्रहेरश्मावित्यमरः॥पुनःकी०॥पञ्चास्यानिमुरयानिय स्यसचासौकूर्मः कछपश्चसतथोक्तः॥ तस्यतेनवा॥मासलपृच्छत्वालीपञ्चकशोभि त्यादिना॥उपमासादृश्ययस्यतम्॥पुनः की ॥सन्तौरत्नमयत्वादतीवबन्धुरौ॥मजीरौनूपुरौयस्ययस्मिन्वासचासी।वराअनुत्तमाः॥ऊर्मिकाअङ्गलीयकानि।यस्ययस्मिन्| ॥वा॥ सचतम्॥विशेषणयोः कर्मधारयः अङ्गुलीयक मूमिकेत्यमरः॥करोनीनिकरः ॥शिवस्यमङ्गलस्यकरस्तम्॥ध्यानमात्रेणसंसारदुःरवध्वसनपूर्वककैवल्यप्रदानकुश लमित्यर्थः॥ ७॥विधायराघवश्चित्तेकार्य्यङ्कायंकरोतियः॥सतफलमवाभोतीत्य टमेकविरब्रवीत्॥१॥अष्टकेनाथपद्यानांसम्बुन्अन्तीविषक्तयः॥श्रीमताकविनासप्त दर्शितारामतुष्टये॥२॥श्रीरामइति॥श्रीरामः॥ममलक्ष्मीनारायणस्यकवेः॥मानस || मन्तःकरणम्॥ तत्रवर्ततांसदैवतिधतु॥इत्यन्चयः॥कीहक विधिब्रह्मदेवः॥विधि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38