Book Title: Rampanchdashi Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धामलमणिगणरवचिनत्वात्॥देदीप्यमाना॥या॥काञ्चनमेरवलासवर्णरशना॥ तया॥ अश्चिताशोभिता। कटि श्रोणिर्यस्यनम्॥स्त्रीकट्यांमेरवलाकाञ्चीसप्तकीरशनातथा कीवेसारसनश्चेति॥कटोनाश्रोणिफलकङ्क-टि:श्रोणिः ककुद्मतीतिचामरः॥पुनः की॥ संशोधिनीसग्रथितत्वात्।अनिरमणीया। मुक्तास्त्रक॥महेशकुम्मानिस्सृतानिस्थूल |चर्तुलातिविमलनिर्दोषमहेर्घमौक्तिकमालायस्यतम्॥पुनःकी ॥सवर्णस्येमानीसोच- | 'निहैमानिअङ्गन्दकङ्कणादिकानिकेयूरकरभूषणादीनिभूषणानि॥धरतीतिधरः ॥पचा यच्॥ तेषान्धरस्तम्॥केयूरमङ्गदंतुल्येइति।।कडूणङ्क रचूषणमितिचामरः॥दि ना॥ अडलीयकमैयेयककुण्डलप्रवृतीना-हणम्॥पुनः की०॥शङ्खइवकम्युरिव ॥उल्लस तीअतीवोच्चैश्शोभमाना॥कन्धराभिरेवाग्रीवायस्यनम्॥ अयग्रीवायांशिरोधि:क धिरेत्यपीति॥कम्बुनीवात्रिरेखासेतिचामरः॥पुनः की।नासामौक्तिकेन॥शालतेशो भतेनच्छीलस्तम्।उपश्शक्रसमनारुदधानंनसिमौक्तिकमिनिध्यानमालायाम्॥ कावेप्राणड-न्यवहाघोणानासाचनासिकेत्यमरः॥पुनःकी ॥शोधनम्॥मणिमयवहैमवादिना॥अतीवहृदयङ्गमम्॥मुकुटकिरीटंयस्यतम्॥अथमुकुटकिरीटम्मु नपुंसकमित्यमरः॥पुनःकी ॥धनस्यनवीननीरदस्य॥आमेवाभाकलेवरंव्यापिनी|| For Private and Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38