Book Title: Rampanchdashi Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir पं. नसीव्यथेत्यमरः॥पुनः की ॥साकेतराट् ॥नन्दिग्रामस्थमातृवरपरनैकप्रीतये॥अङ्गीक नायोध्याधिपत्यइत्यर्थः ॥विशेषणमहिम्नाअत्र॥सकलरामायणार्थस्सूचितः॥५॥लस्मीनारायण षछेकाशीवासीमहाकविः॥सुषमाधामरामस्यध्यानमाहमाहाद्भुतम्॥१॥ मानवामौलितोवादेवाश्चरणतःपुनरितिकविसम्प्रदायमनुसृत्य॥पादादिमुकुंटपर्यन्तंव र्णयन्॥श्रीरामचरणध्यानन्दर्शयति॥मज्जीरेति ।महमनन्यगतिकोलस्मीनारायणाभिधा मज्जीरादिविभूषिताडिन्युगलंससीतपदाम्बरञ्चञ्चत्काञ्चनमेखला श्चितकटिंसंशोनिमुक्तास्त्रजम्॥सौवर्णाङ-दकडूणादिकधरंशझोल्ल सत्कन्धरंनासामोक्तिकशालिनसमुकुटरामनाभम्पाजे॥ 5 // // निः कविः॥रामम्मजे॥इत्यन्चयः॥कीरशम्॥मज्जीरादिभिर्नूपुरादिभिः॥विभूपितमलङ्कन म्॥ङ्गेि युगलञ्चरण इयंयस्यतम्।।पादाङ्ग-दन्तुलाकोटिर्मजीरोनूपुरोऽस्त्रियामित्यमरः॥ आदिनोर्मिकादिग्रहः ॥पुनः की॥सत्॥नवीनत्वकनकतन्तुघटितत्वमृदुलत्वकदलीदल | कल्पवादिसुगुणरुचिरत्वादनुम्॥पीतंहरिद्राभम् // पट्टाम्बरङ्कौशेयरसनेयस्यतम्॥संव्यानोपसव्यानाभिप्रायेणद्विवचनान्तानास्पदानांसमासोविधेयः॥ चञ्चन्ती॥दिव्यनानावि पुना की For Private and Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38