Book Title: Rampanchdashi Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |नुमापीहेत्यादिवन् ।अनिशंनिरन्तरम्॥रामम्॥अहम्॥नौमिस्तौमि॥नान्यम्॥रामण॥ विश्वसर्वचराचरात्मकज्जग त्॥न स्वसत्तया।व्याप्तम्॥मेमम॥सर्वबस्तास्वत्वग्रस्तमान त्रम् ॥रामायार्पिनम् ॥अस्तु॥मयेतिशेषः॥रामात् ॥गनिर्मोक्षरूपा॥भक्तैर्लभ्यतेपाप्यते रामस्य॥किङ्करतरोदासानुदासः॥अहम् ॥भवानि॥ रामे॥मम॥भक्तिरव्यभिचारीमावः॥ अस्तभवतु॥नान्यक्किमपिचाच्छामि।।हेश्रीराम।मेमम॥श्रीदोमोसैकसाधनत्रिवर्गसम्प श्रीमान्दाशरथिर्मुनीधिशरणोदण्डमङ्गोशाःप्राप्तातिनयोनृपान्न माजीताताभ्यनुज्ञाकरः॥सीतालक्ष्मणसेषितोवनगतोरसोइतप्रेय सीसुयीवामरमिजाधिरहत्साके तरापातुनः॥५॥ // // सदोभव॥ यतः॥सम्यदोषनिधैश्वर्यसमृद्धीनाम्॥धामस्यलंनिवासस्थानमितियावन्॥ समेव।मेमम॥भासिमनीयसे॥अत्रक्रमेणसम्बुद्यन्तसप्तविक्षतयर्थादर्शिताः॥१॥प चमेसप्तकाण्डोक्तंश्रीरामचरितंशुभकविराहसमासेनमहापातकहानये॥१॥श्रीमानिति॥मीमान् ॥रामावतारस्साखाल्लस्मीश्वरोविष्णुः॥नोऽनन्यशरणानिजमक्तानस्मान्।। पातुबाह्याभ्यन्तरपटच्चरेन्योरक्षतु॥इत्यन्वयः ॥सपरिवाराभिमायणबहुत्वम्॥ कीहकदा For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38