Book Title: Rampanchdashi Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेन।लोकोत्तरमदाविश्त्वमुक्तम्॥पुनःकी०॥विबुधानान्देवानाम्॥ग्रामस्समूहः ॥अमरावतीनामनगरंवा।। तस्याभिमानन्दुर्जय्यत्वगर्वम्॥अन्यत्र॥दुईर्षत्वदर्पम्॥ छिनत्तीतितस्याकिी॥अनेनातीववीरत्वमुक्तम्॥पुनःकी॥माययानानाविधरूपधारणादिच्छलेन।उग्रस्यघोरस्य॥अनेन॥अतिमीमत्वमुक्तम्॥पुनःकी॥कुसितापा रस्त्रीहरणादिरूपा।धीर्यस्यतस्य॥अनेन॥प्रतिकामुकत्वमुक्तम्॥अत्रसप्ततिविशेषणे: रामोमाबतु नौमिराममानिशंरामेणपिश्चन्ततरामाया:र्णितमस्तुसर्व मापिमेरामाङ्गतिल्लभ्यते॥रामस्येवसवानिकिङ्करतरोरामेऽस्तुभक्ति ममश्रीदोमेशवरामधामपरमम्मा सीहमेसम्पदाम्॥ 4 // // सप्तदीपनिवासिनाम्पीडाकरत्वमुक्तम्॥नहीग्रावणसमूलनिर्मूलकस्यतय॥मन्मोह रसोविघातेप्यासइतिसूचितम्॥याबद्रामकृपाकटाक्षमधुराम्सोरधिसिक्तानैवस्युज नाः॥तावन्मोहनिगडान्नमुच्यन्तइतिभावः॥३॥समस्तंवाङ्मयच्याप्तंसम्पदामपिस म्यदा॥ त्रैलोक्यमियरामेणेत्याहपद्येचतुर्य के // 1 // रामइति। रामः।मामाम्॥अवतुरक्ष तु॥संसारदुःरवादितिशेषः॥ त्वामौहितीयायाइनिमामित्यस्य।मेत्यादेशः ॥प्रीशस्त्वाऽव For Private and Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38