Book Title: Rampanchdashi Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिरथिर्पूपेन्द्रदशरथापत्यरूपेणपादुर्भूतः॥अतम्॥पुनःकी / मुनेश्विामित्रस्य॥इष्टि|| र्यागः॥इष्टिर्यागस्सवोऽध्वरइत्यमरः॥ तस्याः॥शरणरक्षकः॥शरणहरसितोरित्यमरः।। ||नियतनपुंसकलिङ्गशरणशब्दः॥एतेन॥परोपकारैकपवणचित्तत्वंसूचितम्॥पुनःकी॥ कोदण्डस्यत्रिजगदुपद्रवकारित्रिपुरासरवधैकसाधनत्रिपुरारिपिनाकस्यभड्रेनरचण्डनेना उगत्तंसमुद्भूतान्त्रिभुवनप्रसृतमितियावत्॥यशः कीर्तिर्यस्यसः।।पुनःकी ॥अतएव।मा |प्तालया॥उर्वीतनयामिजा॥मैथिलीरूपालस्मीर्येनसः॥पुनःकी०॥नृपाणामन्तकःकालोगवानिव॥भगवान्भार्गवः॥तज्जयतितत्तेजोहरणेन॥अधस्तात्करोतीतिसः॥ताच्छी ल्येणिनिः॥पुनः की॥तातस्यदशरथारच्यस्यपितुः॥अत्यनुज्ञाञ्चतुर्दशसंवत्सरवनवासरू पामाज्ञाम्॥करोतिविदधातीनिसः॥पुनःकी० ॥सीतालक्ष्माणाभ्यांसेवितो. नुगनः॥पुनःकी पवनगनोदण्डकारण्यादिविपिनविहारी।पुनःकी ॥रक्षसाराससेनरावणेनेनियावन्॥हताचोरिता।लडांसमानीना॥प्रेयसीमाणमियामैथिलीयस्यसः॥बहुप्रेयसीवत्॥ड्यन्तत्वान हलध्याबितिसुलोपः॥पुनःकी ॥सुग्रीवस्य॥बालिबधपूर्वकंराज्यपदानेन।अमराणामिदादीनाम्॥रायणकुम्भकर्णमेघनादादिबधेन॥भूमिजायास्सीनायास्स्वसमागमेन॥आधि |भरमनोव्ययातिशयम्॥हरतीनिसः॥क्लिप्॥ हस्त्वस्यपितिकितिनुगिनिनुक॥पुंस्याधिमा For Private and Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38