Book Title: Rampanchdashi Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||तिध्वनितम्॥पुनः की०॥सङ्कल्यानाम्पमतमनोरथानाम्॥कल्पद्रुमन्तसूरकतयासुर ||तरुम् ॥नहिरामसेवांविनामनोरथावाप्तिरितिसूचितम्॥ तदुक्तम्॥रोरीत्येतदसिद्धञ्चे ||सिद्धश्वेडशिचेतिकिम्॥मनोरथः कथंसियेद्रामचन्द्रकृपाविना॥१॥कीदृशस्ययम | स्य।उच्चैर्महानुन्नतोवा॥सैरिमोमहिषः।।वाहनंयस्यतस्याललायोमहिपोवाहहिषकासरसैरिमाइत्यमरः॥पुनःकी ॥सुतरामत्यन्तम्॥स्थूलास्सूक्ष्मतराः॥उमाप्रति श्रीरामेणचराचरात्मकमिदंशत्यासमुसायते तत्सम्पादितकर्मरा शिवशतस्सम्याल्यतेचभ्रुवम् ॥सानन्दञ्चयथावकाशमरिचलंसं स्थाप्यतेस्वोदरेतत्तत्कार्यवंशादेने कतनुनाशक्तीकृतस्स्यामहम्॥१०॥ विकरालादुष्कृतिमयपदाइत्यर्थः॥दंशाःविभीतितस्य॥पुनः की॥गादध्वान्तोनिचिडान्धकारः॥ तहत् ॥रुचिः कान्तिर्यस्यनस्य॥एतविशेषणत्रयेण॥यमस्यातीवविक रालरूपतादर्शिता॥श्रीरामसेवकोयमदर्शनदुःरवमपि॥नानुभवति॥किमुतनरकदुः ख ||मिनिभावः॥९॥रामः करोतिविश्वस्यमृधिस्थिनिलयान्स्वया॥माययाऽनन्तमूर्तिस्स-||||१० नित्याहदशमेकविः॥१॥प्रयतृतीयार्थन्दर्शयति॥श्रीरामेणेति॥सृष्टौ॥येन॥श्रीरा For Private and Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38