Book Title: Rampanchdashi Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीप्तिछटायस्यतम् ॥घनश्याममित्यर्थः ।यहा॥धनानिसान्द्रा॥आमा।अमरवरमपं. |णिराशिविजयिनीशरीरकान्तिपरम्परायस्यतम्॥यहा।घनानामाप्तायस्मात्तम्॥रामस्या केशान्विदुरम्बुवाहानित्युक्तेः।।दाशरथिसुकचश्यामलिम्नवधनाश्श्यामाइतिभावः॥६॥ कल्याणनिलयम्पादं श्रीरामस्यात्रसप्तमे।निरूपयतिसद्भक्त्यालक्ष्मीनारायणस्सुधीः॥ ॥१॥वनाममोजेति।अहम्॥श्रीरामपादम्मजेइत्यन्वयः॥कयम्भूतम्॥वनडू-लिशम्॥ बजाम्भोजयवादिलाच्छनावृतंलावण्यसारावधिशोणाम्भोजतलहुन्मादलनिभरोचिष्णुगुल्फडयम।उज्जायनरवपद्मरागकिरणम्पञ्चा स्यकूम्र्मोपमंसन्मजीरवरोर्मिकंशिवकरंबीरामपादम्मजे॥७॥॥ |अम्मोजन्मलम्॥यनःस्थूलमध्यो नविशेषः॥ते।आदौ॥प्रादयःपूर्ववर्त्तिनोवायेषान्ता निवजाम्भोजयवादीनिशलान्छनानिचिन्हानि॥विभौतितथातम्॥ आदिना॥मलप यदर्शितानिध्वजादीनिज्ञेयानि॥पुनःकी॥लावण्यस्याखिलसौन्दर्यस्य॥सारास्स्थरां |शः॥नस्य॥अवधिस्सीमा यत्रतम्॥अवधिस्त्ववधानेस्यात्सीम्निकाले विलेपुमानितिमे| |दिनी॥सारोबलस्थिरांशेचेसमरः॥पुनःकी॥शीणाम्भोजवद्रक्तकमलयत्॥ तलमधो For Private and Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38