Book Title: Rampanchdashi Satik
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नस्यामराभिमायने। नढेगातिशयतिरस्करणेरतस्तसम्बुद्दो। यहा। भवाधुडुरा तिम्॥पोद्यदादिरतान्तञ्चेतिपदद्वयम्॥ तत्र॥शमत्यर्थम्॥वेषामनन्यगतिकानाम्। ॥जनानानिजभक्तजनानामितियावत्।भवस्यजन्ममरणाद्यात्मकस्यससारस्य॥उग्रा निदुस्सहानीतिर्मयम्॥तस्याः॥यः॥विलसन्नतिप्रौटतयामासमानः॥सद्भावोऽनुभा सिद्धासंस्फूर्तिः॥ तस्य॥भङ्गेचेदान्तकप्रतिपाद्यारवण्डेकरसात्मावबोधविधायित्वे ऋच्यादाधिपतेरुपद्रवरतेर्बिरच्याततेजस्तते कैलासाचलचालकस्यवि बुधमामाभिमानच्छिदः।।मायोग्यस्यदशाननस्याधियस्त्वंयान्दशां सव्यधामम्मोहोहतरक्षसःकुरुदशांश्रीरामतांसत्वरम्॥ 3 // // न॥निश्शेषतयाविनाशने। उद्धरःप्रौटतरः॥सः॥तत्सम्बुद्धिः॥अतएव॥ मोद्यन्तीनिवा रयितुमशक्यतया।उत्तरोत्तरंवर्धमाना॥यायान्तिरतत्वेततनिश्चयविशेषः। तस्याः॥यो भरोतिशयः॥अनिशयोमरइत्यमरः॥तस्याभिभावने तिनिरस्करणे॥रतोरसिकस्तत्स म्बुिद्धिः॥पुनः // महानुभाव।। महानतुलः पूज्योवा॥अनुभावः॥ मनापोयस्य। तादृश॥ भजनास्वसेविनाम्॥भर्नास्वामी।सर्वानर्थनिवारकत्वेनधारयितेतियावत्॥ अतराव / For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38