Book Title: Rampanchdashi Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रामश्नरामश्नरामौ॥परशधरहरुधरौ॥अत्रैकशेषः॥तयोःवोजन्मयस्मात्॥ तत्सम्बु दौ॥हेरामभव॥दशरथेरवतारित्वात्॥ नावेनदंशावेव। यहारामयोर्भवःमयस्मा त्। तत्सम्बुन्दौ / / रामनाम्नैवतयोविजेतृत्वप्रनीरितिभावः॥ भवःक्षेमेशसंसारेसत्तायाम्प्राप्तिजन्मनोरितिमेदिनी॥यहारामस्यभवोजन्मयस्मात्॥सरामभयो दशरथः॥द शःपसीबिहड़ मइतिकोशात्दशः पक्षी॥अर्थाद्गरुडः॥सरथइवयस्येतिसमासाश्रय णेनगरुडध्वजेतिसम्बुद्धिः। यहा॥ रामाद्भवोजन्मयस्य॥कुशलवरूपस्यपुत्रयस्य। आत्मावैजायतेपुत्रइत्युक्तेःकुशलवरूपिन्नित्यर्थः॥ यहा॥रामस्यसकलजनाल्हाद-|| स्यभवउसत्तिर्यस्मात्॥ तन्मूलैवलोकनिर्वृतिरितिक्षावः॥रामोमृगेदाशरथावितिको-|| शात ॥रामोमृगोमारीचारव्यः॥ तस्यभवः॥क्षेममुक्तिलसणंयस्मात्॥तत्सम्बुद्धिः॥ अनान्ये प्यर्थाबुन्ह्याबुल्लसन्ति॥विस्तारभयेननलिज्यन्ते॥उग्रतीनिविलसन् // उमा स्यशिवस्य॥भीती॥कासरजनितपार्वतीहरणरूपेभये।विलसति ॥मायाबदुरूपे ण॥तादृशः॥सकललोकशङ्करमपिशङ्करं वृकासुरान्द्रुनदृष्ट्वा ॥मायाबद्दरूपेण ॥त इस्मसात्करणपूर्वकन्तद्भयमोचनञ्चकारत्यर्थः॥इनिभागवतादौमसिद्धतरमेव ।य हा॥उग्राणाङ्कराणाम्॥सणामित्तियावत्॥भीनिर्भयम्॥यस्मात्स्वभक्षकात् // - - - - - - - - For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38