Book Title: Rampanchdashi Satik
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||भुक्तिप्रदः॥इहानेकविधतोगदानामुक्तिदःपरत्रसालोक्यादिपचविधमुक्ति प्रदोऽपित्वमे वासि॥अतएव॥संसृतिहारिणीसंसारनिर्मूलिनी।वद्भक्तिः॥मम॥ हृदि।अनिशंसर्वदा॥ भूयादितिप्रार्थनाकवेः॥२॥दशकपदकुलध्वंसीमोहरावणरावणः॥श्रीरामवनान्योस्ती साहपद्येतृतीयके॥१॥क्रव्यादेति॥हेश्रीराम ॥त्वम् ॥मन्मोहोडतरक्षसः॥सत्वरंशीघ्र म्॥तान्दशामवस्याम्॥कुर्वित्यन्वयः॥मममोहो विवेकविलसितविशेषः॥सएयोहतरक्षः उद्भटजातुधानः॥ तस्य॥अर्थसभ्यहिमोहायरिमोहोनरकायचेनिभारतोक्तेर्मोहस्यदुर्गनिप्रदत्वेन राक्षसत्वारोपः // नाङ्काम् // दशाननस्यरावणस्य।सपरिवारनिर्मूलनरूपाम् ।यान्दशा म् ॥त्वम् ॥संच्यधाः कृतवान्॥कीदृशस्यनस्य॥ कव्यमांसम्॥अदन्तिनसयन्तीति॥ व्यादाराक्षसाः॥कर्मण्यण्॥तेषाम धिपस्यस्वामिनः॥अनेन।। नृशंसत्वमुक्तम्॥पुनः कीदृशस्य॥उपद्रवेसकललोकोपप्लवे॥रतिनिधीतिर्यस्यतस्य॥अनेन॥अतीवदुर्ज नत्वमुक्तम्॥पुनः की०॥ विरख्याताभुवनत्रयसुप्रसिद्धा। तेजसान्त्रिजगद्विजयजीवातू नाम्प्रतापानाम्॥नतिःपरम्परायस्यतस्य॥ अनेन॥इन्द्रादीनामपि॥दुस्सहदुःरवपद || त्वंसूचितम्॥पुनः की॥कैलासम्॥त्रिभुवनगुरोः॥श्रीमहादेवस्य॥निवासस्थानम् // कैलासनामकम्॥अचलमपि॥चालयति॥निजभुजतोलनार्थम्॥कम्पयतीतितस्य। For Private and Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38