Book Title: Rampanchdashi Satik Author(s): Publisher: View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // तत्रा। भातरस्सोदाः // कलक्दाराः॥पुञाऔरसाः॥सहदोहितकराः॥पुनः॥भस्मै पं. वाङ्गरागोविलेपनम्॥नेन॥उज्ज्वलादेदीप्यमानाः॥परित्यक्तनिरयनिदानसक-चन्दनादिको गाइत्यर्थः॥पुनः॥ भूताम्पर्वतानाम्॥कन्दरादर्य्यः॥ नएवकेतनानिगृहाणियेषान्तेना थोक्ताः॥दरीतुकन्दरीवास्त्रीत्यमरः ॥केतनन्तुनिमन्त्रणे॥ गृहेकेनौचकृत्यइतिमेदिनी अत्रशान्तिपर्वणिनीष्मः॥यमैश्चनियमैश्चैवनथाचासनबन्धनैः॥प्राणायामेरसुतीक्ष्णे श्वमत्याहारैश्वसन्ततैः॥१॥धारणाभिस्तथाध्यानैस्समाधिभिरतन्द्रिताः॥रागद्वेषवि निर्मुक्ताज्ञानविध्वस्तकल्मषाः॥२॥शाकमूलफलाहारास्सन्तुशास्समदर्शिनः॥भजन्तिमुनयोरामङ्गिारिकंदरकेननाः॥ 3 // इति ॥अत्रपञ्चभिर्विशेषणैः॥मन्त्रब्रह्मजपासकमनसाम्॥पष्वभूतजनितकलेवराभावोदर्शिनः॥मन्त्रब्रह्मेत्यस्यायमर्थः॥मन्तार |मनुसन्धातारन्त्रायन्तेरक्षन्तीतिमन्त्राः॥मन्त्रेषुब्रह्ममन्त्रब्रह्म॥श्रीमत्तारकारव्यम्॥ तज्जपासक्तंमनोयेपान्तेषाम्॥ तज्जपविधिश्शाएिडल्यादिभिरुक्तः॥ सयथा॥ स्यश्रीरामषडक्षरमन्त्रस्य॥वन्हिवीजादेः॥ ब्रह्मऋषिः // गायत्रीछन्दः॥ श्रीरामोदेव-|| ना॥चतुर्वर्णसिद्ध्यर्थश्रीरामप्रीत्यर्थेजपेविनियोगः॥शिरसिब्रह्मऋषयेनमः / / मुरवेगा। यत्रीछन्दसेनमः॥ हदिश्रीरामदेवत्तायैनमः॥रामडुम्वाभ्यानमः॥रीन्तर्जनीप्यास्याहा || For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38