Book Title: Rampanchdashi Satik Author(s): Publisher: View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐ स्वस्तिश्रीगणपतयेनमः॥बजाम्भोजयवध्वजेन्दुकुसमच्छबाणिजम्बूदरौ वेदीपर्वतकुण्डला ङ्गदगदाकुंमत्रिकोणानिच॥ चक्रस्वस्तिक कङ्कणाडु-शरयप्रोटीधनुर्नागकोणानि: श्रीधरणीसुता पतिपदोलक्ष्माणिवन्दामहे॥१॥लोकाम्बाकमलालयापरिवृटपोक्तावनीनन्दिनी वसाम्भोजचकोर पञ्चदशिकाविक्तिलापालिकाम्॥सीतामृचरणःकरोतिमधुरश्रीरामनामावली मत्तो नम्बरश म्बरारिदहनः स्तान्मत्सहायःशिवः॥ 2 ॥अथेहवेदोत्तरनीलकऐठ शार्दूलविक्रीडितवृत्तरलैः ओम्॥ शान्ति न्दान्तिमुदारताश्चदधतः श्वासोईरोधक्षमास्स्यतया तृकलत्रपुत्रसन्हदोक्षस्माकुरागोचलाः॥भूकृत्कन्दरकेतनास्सुमनयो यस्मिन्रमन्तेमुदाविश्वस्मिन्रमने चयोहदिसमेरामस्समुद्भासनाम्॥१॥ स्तचीतिरामंशिवधामलक्ष्मीनारायणस्सत्कविचक्रवर्ती॥ 3 // पद्येनैवात्रसार्थेनपद्यावतरण या॥प्रीतयेरामचन्द्रस्यप्रतिपद्यपिलिरच्यते॥ ४॥भारनीमल्लकारामेधिन्मल्लास्सनकादयः रमन्तेरमतेरामो.प्यत्रेयाहादिमेकविः॥५॥ // अथव्यारच्या॥ ॥शान्तिमिति ॥सनिगमाग मादिप्रसिद्धोवाङ्मनसागोचरः॥स्वेच्छयादाशरथित्वेनजायमानोरामः॥मेमम॥ हदिअन्तः करणे॥समुद्भासतामित्यन्वयः॥कामदिनिविडान्धकारच्छन्नम्॥ममस्वान्नमुद्दीपयत्तिस्यर्थः For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38