Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha
View full book text ________________
YOURSESUUSALALAR
सच्छावकत्वमपि सम्पति तदेव ॥२॥श्रदालुतां श्राति जिनेन्द्रशासने, धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनादतश्च तं श्रावकमाहुरुत्तमाः॥३॥ तत्र धान्नि वसति (निवसेद्) गृहमेधी, संश्रयन्ति खलु यत्र मुनीन्द्राः। यत्र चैत्यगृहमास्ति जिनानां, श्रावकाः परिवसन्ति च यत्र ॥ ४॥ त्रिसन्ध्यमेव प्रणिपातपूर्वकं, विशुद्धमुद्रान्वितशुद्धमादरात् । प्रमोदरोमाश्चितविग्रहो गृही, जिनेन्द्रविम्बा-1 न्यभिवन्दते सदा ॥ ५ ॥ न्यायोपात्तं समुचितगुणं कसनीयं यतीनां, वस्त्रं पात्रं परमाशनं भैषजं रोगहारी । दचं भक्या विपुलमनसा श्रावकेण प्रकामं, दचे मुक्ति सुरनरभवे का कथा यन्न (त्र) लभ्ये? ॥६॥ देवं पूजयतो दयां विदधतः सत्यं वचो जल्पतः, सद्भिः सङ्गमनुज्झतो वितरतो दानं मदं मुञ्चतः । यस्येत्थं पुरुषस्य यान्ति दिवसास्तस्यैव मन्यामहे, श्लाघ्यं जन्म च जीवितं च सफलं विचं च तारुण्यकम् ॥ ७ ॥ सम्यक्त्वे निर्मलत्वं गुणनमपि तथा शक्तितः सुव्रतानां, स्थाने वासो जिनानामपचितिकरणं वन्दनं भक्तितश्च । शुश्रूषा साधुमूले वितरणतपसोरुद्यमो भावनायां, चित्तन्यासो विधेयः स्फुटमिदमिह हि श्रावकः संविधेयम् ॥ ८॥ यो -धर्मशीलो जितमानरोषी, विद्याविनीतो न परोपतापी । स्वदारतुष्टोऽपरदारवी, न तस्य लोके भयमस्ति किश्चित् ॥ ९ ॥ भक्तिः श्रीवीतरागे भगवति करुणा प्राणिवर्गे समग्रे, दीनादिभ्यः प्रदानं श्रवणमभिदिनं श्रद्धया सुश्रुतीनाम् । पापापोहे समीहा भवभयमसमं मुक्तिमार्गानुरागः, सङ्गो निःसंगचित्तैर्विषयविमुखता हर्मिणामेष धर्मः ॥१०॥ त्रैकाल्यं द्रव्यषटकं नवपदसहितं जीवषट्कायलेश्याः, पञ्चान्ये चास्तिकाया व्रतसमितिगुणज्ञानचारित्रभेदाः । इत्येतन्मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमहद्भिरीशैः, प्रत्येति श्रद्दधाति सृशति च मतिमान् यः स वै शुद्धदृष्टिः ॥ ११ ॥ जिनेन्द्रपूजा गुरुपर्युपापना, स्वाध्याययोगः करुणाच
553453E
Loading... Page Navigation 1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210